News in Sanskrit
राष्ट्रपतिः रामनाथ कोविन्दवर्यः अद्य केरलेषु पर्यटति।
सङ्कलितविद्यालयाः अनिवार्याः- बालाधिकार-आयोगः।
गूगिल् अनुवादे संस्कृतमपि योजितम्। अष्ट भारतीयभाषाः नूतनतया योजिताः
अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः फा- बोबी जोस् कट्टिक्काट् वर्याय।
घर्मविद्वेषभाषणम्- पी-सी- जोर्ज् महाशयः निगृहीतः।
नतनः राष्ट्रीय-पाठ्यचर्यावन्धः-अनुशासनपत्रं प्रकाशितम्।
नैपुण्यविकासाय प्राधान्यं दास्यति – केरलीयशिक्षामन्त्री।
कैरलीचलच्चित्रमण्डले विख्यातः पटकथाकारः जोण् पोल् वर्यः दिवङ्गतः।
लेफ्- जनरल् मनोज् पाण्डे स्थलसेनाध्यक्षः।
एकस्मिन् समये बिरुदद्वयम्, विश्वविद्यालय-अनुदान-आयोगस्य नूतनः परिष्कारः।
केरलेषु कोविड् नियन्त्रणानि प्रत्यसंहरत्।
प्रशमनं विना तैलेन्धनस्य मूल्यवर्धनं, दशदिनाभ्यन्तरे नवरूप्यकाणां वर्धनम्।
वाचनवसन्तः- पाठशालाग्रन्थालयाय पुस्तकवितरणं सम्पूर्णमभवत्।
पादकन्दुकक्रीडायां मञ्जकस्य भञ्जनेन ५० अधिकाः जनाः रुग्णाः। १५ जनानाम् अवस्था गुरुतरा।
संस्कृतशिक्षायाः विशिष्टाधिकारिण्यै उपहारसमर्पणम्।
युक्रैने स्थगितानां मोचनाय रूस् राष्ट्रेण अल्पकालीनः सङ्घर्षविरामः घोषितः।
ओपरेशन् गङ्गा प्रगतिं प्राप्नोति 907 भारतीयाः स्वदेशं प्रापिताः।
युक्रैने आपातस्थितिः घोषिता। प्रान्तेस्मिन् रूस् राष्ट्रेण अधिकं सैन्यं विन्यस्तम्।
के-पि-ए-सि ललिता दिवङ्गता।
नवमवर्गपर्यन्तं छात्राणां परीक्षा एप्रिल् प्रथमे सप्ताहे, कक्ष्या मार्च् अन्तिमतिथिं यावत्।