कुरियाकु मास्टर स्मारक पुरस्कार समर्पणम् नवम्बर18 तमे दिनाङ्के ।

कुरियाकुमास्टर स्मारक पुरस्कार समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत महाविद्यालयपरिसरे भविता । केन्द्रीय संस्कृत सर्वकलाशाला वैस् चान्सलर प्रोः श्रीनिवास वरखेडी वर्यः पुरस्का२समर्पणं करोति। कोषिक्कोट सर्वकलागला संस्कृतविभागा- ध्यक्षपदवीतः विरतोडा पि नारायणन् नम्पूतिरिः भवति पुरस्कार विजेता। 25000 रुप्यकाणि फलकं प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम् ।
संस्कृतप्रणयभाजनं पि टि कुरियाकु मास्टर पावर्टी संस्कृत महाविद्यालयस्य स्थापकः भवति । संस्कृतपण्डितेन तेन संस्थापितः महाविद्यालय एव अद्य केन्द्रीय संस्कृत सर्वकलाशालात्वेन पुरनाट्टु करायां देदीप्यते । अवसरे चास्मिन् “केरलीय संस्कृतपठनस्य धर्मेतरत्वं सार्वलौकिकत्वम् च ” इति विषय मधिकृत्य कालटि संस्कृत सर्वकला शलाया : वै स् चान्सलर वर्यस्य प्रो एम् वी नारायणस्य भाषणं च भविता । संस्कृत अक्कादमी अध्यक्षस्य के टी माधवस्य आध्यक्ष्ये सभैषा प्रच लि ष्यति । डाः पि सी मुरली माधवन् वर्येण. विशिष्टव्यक्तीनां परिचायनं क्रियते । गुरुवायुरु देवस्वं अध्यक्ष : डा वि के विजयन् महाविद्यालयाध्यक्षः प्रो ललितकुमार साहु छात्रकल्याण समित्याः अध्यक्ष : चन्द्रकान्त गिरिगडे छात्र प्रतिनिधयः मणि रामन ठाकूर सुप्ता पूर्वविद्यार्थी प्रो सी टि फ्रान्सीस् के एल् सेबास्ट्यन् डो .एम् वी नटेश :च तत्र भागं भजन्ते ।

Leave a Reply

Your email address will not be published. Required fields are marked *