News in Sanskrit
चिप्को आन्दोलननायकः सुन्दर्लाल् बहुगुण वर्यः दिवमगात्।
केरले मन्त्रिमण्डलस्य सत्यशपथः अद्य सायं ३.०० वादने।
बालेभ्यः प्रतिरोधौषधं न दातव्यम्, तदौषधं दरिद्रराष्ट्रेभ्यो ददातु इति विश्व-स्वास्थ्य- संस्था।
के.आर्. गौरियम्मा निरगात्।
महामहोपाध्यायः प्रोफ. आर्. वासुदेवन् पोट्टी ब्रह्मभूयं प्राप।
प्रथमः चान्द्रयात्रिकः मैक्किल् कोलिन्स् कालयवनिकां प्राप।
कोविड् निवारकस्य मूल्यम्- स्वास्थ्यमन्त्रालयस्य विशदीकरणम्
तृशूर् पुरोत्सवः अस्मिन् वर्षे/पि आचाररूपेण आयोज्यते।
केरलमुख्यमन्त्री पिणरायि विजयन् वर्यः कोविड् रोगबाधितः अभवत्।
एस्.एस्.एल्.सी, प्लस् -टु परीक्षाणां श्वः शुभारम्भः।
संस्कृतं कृतकबुद्धिसङ्कल्पे अपि। खरग्पूर् भारतीय तान्त्रिक संस्थानस्य (IIT Kharagpur) अभिमानात्मिका उपलब्धिः।
राष्ट्रीय-चलच्चित्रपुरस्काराः घोषिताः। कैरलीचलच्चित्ररंगाय एकादशपुरस्काराः।
तमिल् नाटु प्रति गमने आर्.टि.पी.सी.आर्. साक्ष्यपत्रं नावश्यकम्।
स्वतन्त्रचालनक्रमः कैट् संस्थया प्रत्यक्षेपि, अद्य प्रभृति अवचयनं साध्यं भवति।
कोरोणिल् इति पतञ्जलेः कोविड् प्रत्यौषधगुलिका महाराष्ट्रे निरुद्धा।
अधिकवाचनपुस्तकानि वाचनपत्रकाणि च प्रकाशितानि।
ऐक्यराष्ट्रसभायाः महासचिवपदव्याः कृते भारतवंशीया अपि मत्सररंगे।
संस्कृतचलच्चित्रनिर्माणे अध्यापक-छात्रसहयोगः।
उत्तराखण्डे हिमशैलदुरन्तः, 13 ग्रामाः विगृहाणीताः, बहवः मृताः,
भारत-इङ्ग्लेन्ट् क्रिक्केट् क्रीडापरम्परायाः आद्य शुभारम्भः।