५९०६ अध्यापकपदवीः स्रक्ष्यते। वित्तविभागस्य अङ्गीकारात् परं नियुक्तिर्भविता।

तिरुवनन्तपुरम्० २०२२-२३ अध्ययनवर्षस्य पदवीनिर्णय‌ः सुसम्पन्नः। २३१३ विद्यालयेषु सृजनीयपदव्याः संख्या ६००५ भवति। ११०६ सर्वकारीणविद्यालयेषु ३०८० पदव्यः १२०७ धनादत्तविद्यालयेषु २९२५ पदव्यश्च सृजनीयाः सन्ति। एषु अध्यापकपदव्यः ५९०६, अनध्यापकपदव्यः ९९ चेति शिक्षा वृत्तिविभागमन्त्री वी शिवन् कुट्टि वर्यः अवदत्।

अधिकपदव्यः अधिकाः मलप्पुरं मण्डले वर्तन्ते। तत्र सर्वकारीणक्षेत्रे ६९४, धनादत्तक्षेत्रे ८८९ च तत्र सृजनीयाः सन्ति। पत्तनंतिट्ट मण्डले एव पदव्यः न्यूनाः भवन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *