News in Sanskrit
उद्घाटनं नेतृसंघश्च नास्ति कुतिरान् सुरङ्गयोरेकः उदघाटयत्
ओलिम्पिक्स् क्रीडोत्सवस्य शुभारम्भः
राष्ट्रे 68 प्रतिशतं जनेषु कोविडं विरुध्य प्रतिरोधकं विद्यते इति सर्वेक्षणाभिवेदनम्।
ओण्लैन् अनौपचारिकसंस्कृतपठनम् @ ३६५
केरले एस्.एस्.एल्.सी. परीक्षाफलं घोषितम्।
भिषग्वरः डो. पी.के. वारियर् वर्यः दिवङ्गतः।
पुरोहितः स्टान् स्वामीवर्य परलोकमगात्।
विश्वे एकमात्रस्य संस्कृतदिनपत्रस्य सम्पादकः के.वी. सम्पत् कुमार् दिवङ्गतः।
कविः एस्. रमेशन् नायर् दिवंगतः।
ओण्लैन् कक्ष्याणां कार्यक्षमतायै अध्यापकप्रशिक्षणेषु परिवर्तनं विधास्यति – शिक्षामन्त्री।
ओण्लैन् कक्ष्या इतः परम् अनुस्यूता स्यात्, निर्धनानां छात्राणां कृते नूतनया परियोजनया सह मम्मूट्टी।
तया – इति संस्कृतचलच्चित्रम्।
जालाधारिताध्ययनार्थम् अन्तर्जाललभ्यता- सेवनदातृभिः सह अद्य चर्चा
राष्ट्रे प्रतिरोधकौषधनयः परिवर्त्यते।
जालाधारितकक्ष्यायाः अन्तर्जालदत्तसामग्रीव्यये भारत-सञ्चार-निगमस्य साहाय्यम्।
अजित् प्रसाद् वर्यः कोविडेनापहृतः।
चिप्को आन्दोलननायकः सुन्दर्लाल् बहुगुण वर्यः दिवमगात्।
केरले मन्त्रिमण्डलस्य सत्यशपथः अद्य सायं ३.०० वादने।
बालेभ्यः प्रतिरोधौषधं न दातव्यम्, तदौषधं दरिद्रराष्ट्रेभ्यो ददातु इति विश्व-स्वास्थ्य- संस्था।
के.आर्. गौरियम्मा निरगात्।