संस्कृतविचारसत्रं सम्पन्नम् ।

केरल सर्वकारस्य आभिमुख्ये प्रचाल्यमानस्य केरल स्कूल् कलोत्सवस्य अङ्गभूतं संस्कृत विचारसत्रं कोषिक्कोट नागर सभामन्दिरे समायोजितम् । कोषिक्कोड नगरसभाध्यक्षा श्रीमती बीना फिलिप् दीपप्रज्वालनं कुर्वती उद्घाटनयत्। पण्डित श्रेष्ठस्य तथा भाषाप्रचारकस्य श्री पट्टयिल् प्रभाकरन् वर्यस्य स्मरणार्थं तस्य गृहाद् एव दोपशिखा प्रज्वालिता । पट्टयिल् प्रभाकस्य पुत्रीहस्तात् कार्यक्रमसमित्याः अध्यक्षेण श्री तोट्टत्तिल् २वीन्द्रेण स्वीकृता दीपशिखा शताधिकै : अध्यापकै : अनुगम्यमाना सभामन्दिरमानीता । तद्दीपात् अग्निमादाय एव मञ्चस्थः दीपः ज्वालितः । लोकसंसदसभाङ्गम् श्री यम् के राधवः मुख्यं भाषणं निरवहत् । केरलानां शिक्षा सचिव : श्री वि शिवन् कुट्टी वर्य : पण्डित समादरणं निरवहत् ।

” संस्कृत भाषा पौराणिका भाषा | कैश्चित् स्वार्थलाभाय भाषामेनां स्वकीयां कर्तुमुत्सहन्ते । संस्कृत भाषांजनकीयां कर्तुं अध्यापकैरेव प्रयत्नः करणीय :” इति शिक्षा सचिवः निरदिशत् ।
पद्मश्री कैतप्रं दामोदर न्नम्पूतिरि योगाचार्यः उण्णि रामन् मास्टर नाटकाचार्यः यम् के सुरेष् बाबू संस्कृत समस्या पूरणचतुरः कल्पत्तुरु नारायणन् मास्टर संस्कृत विशिष्टाधिकारिणी डा .टि डी सुनीति देवी च सभायां बहुमानीताः । सचिवः एतेभ्यः पट्टाम्बराणि प्रमाण पत्राणि च समार्पयत् ।
“कला साहित्यक्षेत्रे संस्कृतस्य योगदानम् “इति विषयमाधारीकृत्य तृप्पू पित्तुरा संस्कृत महाविद्यालय स्य व्याकरणशास्त्राचार्या डा जी ज्योत्स्ना प्रबन्धा वतरण मकरोत् । कालटी श्रीशङ्कर संस्कत सर्वकला शालाया : वेद न्त विभागस्य आचार्य : डा. फ्रान्सीस अर क्कल चर्चा याः क्रमी करण ञ्च कृतवान्। श्री टीके सन्तोष् कुमार , संस्कृतोत्सव सञ्चालक समित्या : अध्यक्षा श्रीमती रेखा , वी के राजेष् , सुधीर यम्, कोषिकोट शिक्षा धिकारी पि के धनेष्, श्री सुनिल , सी पि सनल् चन्द्रन् , सुरेष् बाबू , श्री बिजु काविल् च आशंसां भाषितवन्तः । केरल राज्यस्य विविध प्रान्तेभ्यः समागताः शतशः संस्कृताध्यापका : तत्र सन्निहिताः आसन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *