News in Sanskrit
फस्ट् बेल् श्रव्यसञ्चिका शिक्षामन्त्रिणा प्रकाशिता।
सैन्याय स्नेहाभिवादनम्- मुख्यमन्त्री।
भारतस्य प्रसिद्धा चलचित्रगायिका लता मङ्केष्कर् वर्या दिवङ्गता।
केरलराज्ये विद्यालयानां प्रवर्तनं पुनरारभते। कलालयाः सप्तमदिनाङ्कात् पुनरारभते।
प्रसिद्धः व्यालग्राही वावा सुरेष् वर्यः सर्पदंशनेन चिकित्सालयं नीतः।
स्टुटन्ट् पोलीस् कैडट् संघे धर्माधिष्ठितः वेषः नावश्यकः, हिजाब् नानुवदनीयमिति सर्वकारः।
कोविड् व्यापनम्- पञ्चायत्त् तले नियन्त्रणानि शक्तीकरिष्यति। नियन्त्रितमेखलाप्रक्रमं तथा सम्पूर्णपिधानं च पुनः आयोजयिष्यति
विद्यासंस्थासु उपस्थितिः 40 शतमितात् न्यूना चेत् 15 दिवसं यावत् पिधानं भवेयुः।
केरलेषु नवमकक्ष्यापर्यन्तम् आधिजालिककक्ष्या पुनरारभ्यते।
राज्यस्तरीयः संस्कृतदिवससमारोहः।
ओटक्कुषल् पुरस्कारं सारा जोसफ् महाभागायै दास्यति
काश्मीरेषु माता वैष्णोदेवीमन्दिरे अपघातः, सम्मर्द्दे 12 मरणानि, 14 जनाः रुग्णाः।
पञ्चदशोर्ध्ववयस्केभ्यो वाक्सिनदानं, षष्टिवयसःऊर्ध्वानां रोगिणां कृते अधिरमात्रावाक्सिनं च ।
प्रमाणपत्रवितरणम्।
केरलविधानसभासदस्यः पि टि तोमस् वर्यः निरगात्
केरलस्य शास्त्रपारम्पर्यम्।
छात्राः अनायासं सञ्चरन्तु, वेषभूषार्थम् अवकाशः अनन्तरं भवेत्- टि पद्मनाभन्।
तमिल् नाटु राज्ये नीलगिरिमण्डले उदग्रयानं भग्नमभवत्।
नीलमणि फुक्कन् दामोदर् मौसो च ज्ञानपीठपुरस्कारेण भूषितौ।
संस्कृतविश्वविद्यालयस्य कुलपतिस्थानात् धर्मराज् अटाट्ट् वर्यः विनिवर्तते।