News in Sanskrit
निपा वैराणुबाधा- केन्द्रीयसङ्घः कोषिक्कोट् मण्टले। ११ जनानां वैराणुपरीक्षणफलम् अद्य आयाति।
चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।
कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।
पाठ्यचर्यायां लिङ्गपरा अभिलेखा।
काण्ग्रेस् दलस्य वरिष्ठनेता तथा भूतपूर्वमन्त्री वक्कं पुरुषोत्तमन् वर्यः दिवङ्गतः।
केरलानां भूतपूर्वमुख्यमन्त्री उम्मन् चाण्टीवर्यः दिवंगतः।
चन्द्रयान्-३ विक्षेपणं सुसम्पन्नम्।
चन्द्रयान् – ३ विक्षेपणं १४ तमे दिनाङ्के।
संस्कृतशिक्षकप्रशिक्षणवर्गे( डि-एल्-एड्) प्रवेशार्थं सर्वकारीणविज्ञापनम्।
टैट्टन् दौत्यं दुरन्ते पर्यवसितम्। पेटकस्थाः पञ्च जनाः मृताः इति निगमनम्।
योगविद्यायां प्रागल्भ्यमावहति कश्चन संस्कृताध्यापकः।
सम्पूर्ण प्लस् मोबैल् आप् सज्जमभवत्। उपस्थित्यवस्थातः प्रगतिप्रतिवेदनं यावत् सर्वमपि सन्ति।
पाठपुस्तके वृष्टिसम्बन्धी प्रचारः अलीकः इति शिक्षाविभागमन्त्री।
नूतन संसद्भवनस्य लोकार्पणम् अद्य प्रधानमन्त्रिणा निर्वूढम्।
महापीठम्- संस्कृतचलचित्रस्य चित्रीकरणं सुसम्पन्नम्।
पाठ्यपुस्तकात् परिणामसिद्धान्तोपि निष्कासितः।
केरलीय शिक्षा सङ्गमः समुद्घाटितः।
हास्यसम्राट् इन्नसेन्ट् कालयननिकान्तर्गतः।
विश्व-प्रसन्नता-वृत्तान्तः- फिन्लान्ट् विश्वे सन्तुष्टतमं राष्ट्रम्।
ओस्कार् पुरस्कारे भारतस्य श्रेष्ठता।