संस्कृतदिनाघोषः पण्डितसमादरणञ्च ।

केरलराज्यस्तरीय संस्कृतदिनाघोषः पण्डितानां समादरणं च 2025 दिसम्बर् मासस्य पञ्चमे दिनाङ्के श्रीशङ्कर संस्कृत सर्वकलाशालायां सम्पन्नः । प्रौढमनोहरां सभां साक्षिणीं कृत्वा पण्डितसमादरणकार्यक्रमान् कलाशाला उपकुलपति प्रोः के के गीताकुमारी उदघाटयत् । शिक्षा विभागस्य मुख्यासूत्रण निदेशकः श्री षिबु आर् एस् आध्यक्ष्यपदमावहत् । संस्कृतकौन्सिल् राज्यस्तरीय कार्यदर्शी श्री अब्दुल् लत्तीफ् प्रवर्तनवृत्तम् अवतारयत् ।

     डा टि डी सुनीती देवी ( भूतपूर्व संस्कृतस्य विशिष्टा धिकारिणी ) श्री के आर् विजयन् ( भूतपूर्व संस्कृताध्यापक : श्रीरामकृष्ण विद्यालयः कालटि:), श्रीमती एलिकुट्टी (भूतपूर्व संस्कृताध्यापिका, एन् एस् एस् उच्चविद्यालयः पारक्कटव्) श्री सी वी जोस् ( नववाणी प्रचालकः तथा अध्यापकः HCHS उच्चतर विद्यालयः माप्राणम् ) च समादृताः ।

   डा मोत्ती जोर्ज (कलाशाला कुलसचिवः ) श्रीमती सिल्वी कोक्काट् (कलाशालायाः सम्पत्ति काधिकारिणी ) डा अजित्त् कुमार् के वी (संस्कृतप्रचारण विभागाध्यक्षः ) श्री हारिस् टी पी (विशिष्टाधिकारी अरबिक् ) श्रीमती दीपा मार्टिन् च भाषणमकुर्वन्।
ततः प्रवृत्तायां चर्चायां डाः सङ्गमेशः ( प्राचार्यः संस्कृत सर्वकलाशाला ) विषयावतरणम् अकरोत् । डा एम् सत्यन् (प्राचार्य:) चर्चायाः नियन्त्रकश्रासीत्। श्री एम् टी दिलीप् (दिनाघोषस्य सङ्घटक:) स्वागतभाषणं तथा श्री वी रामकृष्णः कृतज्ञताभाषणं च कृतवन्तौ ।
श्री हरिप्रसाद् कटम्बूर् महाशयेन विरचितेन स्वागतगानेन प्रारब्धायां सभायां संस्कृत छात्राणां कलाविष्कारः चाभवत् । राज्यस्य विविधप्रान्तेभ्यः शताधिकाः संस्कृताध्यापकाः कलाशालायाः छात्राः संस्कृतप्रणयिनश्च सदसि सन्निहिताः आसन्।

Leave a Reply

Your email address will not be published. Required fields are marked *