News in Sanskrit
द्वितीयस्तरछात्राः अपि नवागताः।८.०७ लक्षं छात्राः प्रथमतया विद्यालयं प्राप्नुवन्ति।
केरलेषु विद्यालयाः नवम्बर् प्रथमदिनाङ्कादारभ्य पुनःप्रवर्तिष्यन्ते।
लोचनम् -२०२१ अध्यापकशक्तीकरणकार्यक्रमः।
सर्वेच्चन्यायालयस्य निर्णयानन्तरं विद्यालयानां प्रवर्तनं कदा पुनरारभ्यते इति प्रख्यापनं भविष्यति।
अध्यापन-अध्ययनप्रक्रियाः नवीकरणीयाः – प्रधानमन्त्री।
उच्चतरविद्यालयीयाध्यापकानां संघः नवधारा शिॆक्षकदिने गुरुवन्दनं समायोजयत्।
महाजनानां सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनाचरणं सुसम्पन्नं जातम्।।
अद्य अध्यापकदिनम्, सेवानिरतान् अध्यापकान् समादरिष्यामः।
केरलेषु अचिरेणैव विद्यालयानां प्रवर्तनं पुनरारप्स्यति, विदग्धसमितिं नियोक्ष्यति इति शिक्षामन्त्री।
संस्कृत दिनाचरणम्- पालक्काट्।
प्रतिकृतिः।
अद्य श्रीनारायणगुरुजयन्ती।
श्रीमान् एस् श्रीकुमारः सार्वजनीनशिक्षाविभागे संस्कृत अक्कादमिक समितेः राज्यस्तरीय कार्यदर्शी।
महाबलिप्रशस्तिगीतं संस्कृतेsपि।
केरले एकादशकक्ष्या प्रवेशाय नामाभिलेखनम् आगस्त २४ प्रभृति।
उदूढसुरक्षया राष्ट्रम् अद्य ७५ तमं स्वतन्त्रतादिवसम् आचरति।
– संस्कृतचलचित्रं- मधुभाषितम्- संस्कृतदिने समारभते।
विद्यालयेषु संस्कृतदिनाचरणम्
ओलिम्पिक्स् क्रीडायां कुन्तास्त्रप्रक्षेप विभागे भारतीयः नीरज् चोप्रः सुवर्णपदकमाप्तवान्।
ओलिम्पिक्स् होक्की स्पर्धायां भारतेन कांस्यपदकमवाप्तम्।