News in Sanskrit
संस्कृतप्रणयभाजनं पि टी कुरियाक्कुमास्टर् अनुस्मरणम् ।
राष्ट्रिय कायिकक्रीडापुरस्कारः घोषितः। शरत् कमल् – खेल् रत्न, एच् एस् प्रणोय् एल्दो पोल् च – अर्जुनपुरस्कारः।
कुरियाकु मास्टर स्मारक पुरस्कार समर्पणम् नवम्बर18 तमे दिनाङ्के ।
पाठ्यचर्यानवीकरणचर्चायां ४८ लक्षं छात्राः तेषां रक्षितारश्च भागं गृहीष्यन्ति।
पी टी कुर्याक्कोस् स्मारकपुरस्काराय डो-पि नारायणन् नम्पूतिरिवर्यः चितः।
हरितविद्यालयम्- विद्याभ्यास-वास्तविकप्रदर्शनम्(रियालिट्टी षो)
न्यायाधीशः डी वै चन्द्रचूडः सर्वोच्चन्यायालये मुख्यन्यायाधीशपदव्यां नियुक्तः।
राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।
अध्ययन यात्राविषये दत्ताः अनुदेशाः पुनरपि संसूचिता।
मार्क्स्वादी-साम्यवादी दलस्य नेता कोटियेरि बालकृष्णन् वर्यः दिवङ्गतः।
फाल्के पुरस्कारम् आशा परेख् वर्यायै दास्यति।
श्रेष्ठतायै विद्यालयीयशिक्षा- डो-एं ए खादर् समित्याः अभिवेदने द्वितीयभागमपि मुख्यमन्त्रिणे समार्पयत्।
केरलेषु सार्वजनीनविद्यालयीयाः छात्राः अतीव सन्तुष्टाः।
तिरुवोणभाग्यः।
एलिसबत् राज्ञी कालकबलिता।
अद्य शिक्षकदिवसःl
ऐ-एन्-एस् विक्रान्त् प्रधानमन्त्री अद्य राष्ट्राय समर्पयिष्यति।
मिखायेल् गोर्बच्चेव् वर्यः कालकबलितो अभवत्।
केन्द्र साहित्य अक्कादमीपुरस्कारः विज्ञापितः।
पुरस्काराः समर्पिताःl