Category Archives: News Updates

सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।

नवदिल्ली- विख्यातः कैरलीसाहित्यकारः प्रभावर्मावर्यः अस्मिन् वर्षे सरस्वतीसम्मान् पुरस्काराय अर्हो अभवत्। रौद्रसात्विकम् इति काव्याख्यायिका एव सरस्वतीसम्मानाय परिगणिता। १५ लक्षं रूप्यकाणि, फलकं, प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। कैरलीभाषायाः कृते लब्धः अङ्गीकार एव पुरस्कारः इति प्रभावर्मा अवदत्।

श्याममाधवम्, कनल्चिलम्प् रौद्रसात्विकम् इति काव्याख्यायिकाः सौपर्णिका अर्कपूर्णिमा, अविचारितम् इत्यादयः द्वादश कवितासमाहाराश्च प्रभावर्मा महाशयेन प्रकाशिताः सन्ति। माध्यमप्रवर्तकः गानकारश्च भवत्ययम्। चलचित्रगानरचनायै पुरस्कार अपि अनेन प्राप्तः।

डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।

गुरुवायूर् देवस्वेन समारब्धस्य वेद संस्कारपठनकेन्द्रस्य निदेश कत्वेन प्रमुख: संस्कृत पण्डितः अनुसन्धाननिपुणश्च डा नारायण ननम्पूतिरि वर्यः अवरोधितः। कोषिकोट सर्वकलाशालातः संस्कृतविभागस्य अध्यक्षपदात् विरतः वैय्याकरणः भवत्ययम् ।

विशत्यधिकासु अन्ताराष्ट्रसङ्गोष्ठीषु तथा सार्धशताधिकासु देशीयगोष्ठीषु च अनेन प्रबन्धाः अवतारिताः वर्तन्ते । मलयालं तथा कलामण्डलं सर्वकला शालयोः अतिथिरूपेण अध्यापकवृत्तिमाचरदयम् महानुभावः।
इदानीं कालटि श्री शङ्कराचार्य संस्कृत सर्वकलाशालायां डीन रूपेण एष प्रवर्तमानः विराजते । पण्डितेन अनेन नैके ग्रन्थाः विरचिताः सन्ति । शाकटायनीयप्रक्रिया, प्रवेशकम् , निबन्ध कुसुमाञ्जलिः’ Perspectives on Astadhyayi and other frontiers of Learming इत्याद्याः तेषु केचन भवन्ति । भट्टि काव्यस्य अनुवादने इदानीमपि व्यापृतस्य तस्य एषा स्थानलब्धि : संस्कृत प्रणयिनां सर्वेषां मोदाय अलम् ।

वित्तकोशात् विरता श्रीमती गीता भवति तस्य पत्नी । अभया पुत्री अभिजित् पुत्रश्च गुरपवनपुरेशस्य अनुग्रहादेव एषा स्थानलब्धिरिति चिन्तयन्नास्ते अयं विनयान्वितः पण्डित 😐

२०२४-२५ अध्ययनवर्षस्य कृते पाठ्यपुस्तकानि सज्जानि- शिक्षामन्त्री।

तिरुवनन्तपुरम्- २०२४-२५ अध्ययनवर्षाय पाठ्यपुस्तकानां राज्यस्तरीयं वितरणं तिरुवनन्तपुरे सम्पन्नम्।

तिरुवनन्तपुरं कोट्टण् हिल् सर्वकारीय उच्चतरविद्यालये सार्वजनीनशिक्षामन्त्री वि शिवन् कुट्टिवर्यः उद्घाटनं निरवहत्। २,४,६,८,१० वर्गाणां कृते एव पुस्तकानि वितरितानि। शिष्टानां वर्गाणां कृते पुस्तकानि मेय् मासस्य प्रथमे सप्ताहे भविता। कोट्टण् हिल् विद्यालये सम्पन्नस्य कार्यक्रमस्य वीडियो शिक्षामन्त्रिणा जालपुटे विन्यस्तम्। इतः परं फोट्टोस्टाट् पठनस्य आवश्यकता नास्ति पाठपुस्तकानि सज्जानि इत्यपि मन्त्रिणा जालपुटे लिखितम्।

ज्ञानपीठपुरस्कारः- गुल्सार् वर्यः जगद्गुरुः रामभद्राचार्यश्च पुरस्कृतौ।

नवदिल्ली- २०२३ वर्षस्य ज्ञानपीठपुरस्कारः घोषितः। विख्यातः उर्दूभाषाकविः हिन्दीगानकारश्च श्रीमान् गुल्सार् वर्यः तथा संस्कृतपण्डितः रामभद्राचार्यश्च पुरस्कृतौ भवतः।

२००२ तमे वर्षे साहित्य अकादमीपुरस्कारेण समादृतः गुल्सार् वर्यः २००४ तमे वर्षे पद्मभूषण् पुरस्कारेणापि आदृतः अभवत् तथा २०१३ तमे वर्षे दादा साहेब् फाल्के पुरस्कारं च प्राप्तवानयम्।

चित्रकूटस्थस्य तुलसीपीठस्य संस्थापकः मेधावीच भवति रामभद्राचार्यः संस्कृते शताधिकानि पुस्तकानि अनेन विरचितानि।

ओ के मुन्षी पुरस्कारः डा : नारायणन् नम्पूतिरि वर्याय ।

ओ के मुन्षी पुरस्कार समर्पणं तथा अनुस्मरणप्रभाषणं च ए के पि ओरियन्टल् पब्लिक् पुस्तकालये समायोजयत् । सदनं नारायण : संस्कृतपण्डिताय डा नारायणन् नम्पूतिरि वर्याय पुरस्कारं समार्पत् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभास्य अध्यक्ष : आसीत् पुरस्कारजेता । गत वर्षे कुर्याक्कुमास्टर् स्मारक पुरस्कारेण अपि स : पुरस्कृतः आसीत् ।

विद्वान् ए के कृष्णन् मास्टर स्मारक समित्या पुरस्कारोयं आयोजितः वर्तते । डा . श्रीधरन् टि राधाकृष्णन् ‘ ओ के भार्गवन् टि पि सुनिल् कुमार् के पि विजयकृष्णन् च तत्र भागभाज : आसन् ॥

मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।

पय्यन्नूर् – व्याकरणशिरोमणिः ओ-के- मुन्षिवर्यस्य स्मरणार्थम् आयोजितं पुरस्कारम् अस्मिन् वर्षे डो-पि नारायणन् नम्पूतिरिवर्याय ददाति। विख्यातः संस्कृतपण्डितः तथा कोषिक्कोट् विश्वविद्यालये संस्कृतविभागस्य प्राचार्यचरश्चास्ति अयं महाभागः। विद्वान् एं के कृष्णन् मास्टर् समितिरेव पुरस्कारं समायोजयत्। १५००० रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः।

फेब्रुवरि प्रथमे दिने पय्यन्नूर् तुम्पक्कोव्वल् ए के पि ओरियन्टल् रिसर्च् आन्ट् पब्लिक् लैब्ररि वेदिकायाम् आयोज्यमाने अधिवेशने पुरस्कारं प्रदास्यति।

कोषिक्कोट्, कण्णूर्, कालटि, केरल विश्वविद्यालयेषु अध्ययनसमित्यङ्गमासीत् डो- नारायणन् नम्पूतिरिः। अघुना कालटि श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये डीन् भवत्ययम्।

केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

पाठ्यचर्या परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः आभिमुख्ये सज्जीकृतानि पाठ्यपुस्तकानि राज्यस्तरीय पाठ्यचर्यानियन्त्रणसमित्या अङ्गीकृतानि। १,३,५,७,९ वर्गाणां कृते सज्जीकृतेषु १७३ शीर्षकेषु अन्तर्भूतानां पाठ्यपुस्तकानामेव अङ्गीकारः। अनेन केरलेषु पाठ्यचर्या तस्याः अनुबन्धितया पाठ्यपुस्तकानि च समग्रपरिवर्तनाय विधेयानि भविष्यन्ति।

इतः पूर्वं २००७ तमे वर्षे एव पाठ्यतर्याप्रारूपस्य परिवर्तनेन समग्रपाठ्यपद्धति परिष्करणं जातम्। ततः २०१३ तमे वर्षे पाठ्यपुस्तकानि परिष्कृतानि।

गते षोडशवर्षाभ्यन्तरे विज्ञानतले सञ्जातः विकासः शास्त्र-प्रौद्योगिकमण्डले सञ्जातं परिवर्तनं तथा राष्ट्रिय-शिक्षानीतिः २०२० इत्यस्य भूमिका च परिगणितानि।

शिक्षाक्षेत्रे शिक्षकाः छात्राः रक्षितारश्च अभिभूय २६ केन्द्रबिन्दुसङ्घःरूपवत्कृतः। अस्य सङ्घस्य नेतृत्वे एव पाठ्यपद्धति परिष्करणस्य प्रारम्भप्रवर्तनानि समभवन्।

विविधासु शिल्पशालासु पाठ्यपुस्तकानां नवीकरणप्रवर्तनानि समभवन्। एतासु शिल्पशालासु विद्यालयीयाध्यापकाः कलाशालाध्यापकाः वृत्तिविरताः विशेषज्ञाश्च भागभाजः आसन्।

विद्यालयीयकलोत्सवे कण्णूर् मण्डलं विजयकिरीटमन्ववाप।

कोल्लम्- एष्यायाः बृहत्तमे कौमारकलोत्सवे ९५२ अङ्कैः कण्णूर् मण्डलं विजयमवाप। २३ वर्षं यावत् प्रतिपाल्यैव ६२ तमे केरलीय-विद्यालय-कलोत्सवे एतत् कलोत्सवकिरीटं कण्णूर् मण्डलं स्वायत्तमकरोत्। ९४९ अङ्कैः कोषिक्कोट् मण्डलं द्वितीयस्थानं, ९३८ अङ्कैः पालक्काट् तृतीयस्थानं, तथा ९२५ अङ्कैः तृशूर् चतुर्थं स्थानं च प्राप्तवन्तः। इतः पूर्वं १९६०, १९९७, १९९८, २००० वर्षेषु कण्णूर् मण्डलेन विजयकिरीटं प्राप्तमासीत्।

   आश्रामं वेदिकायां जनुवरि चतुर्थे दिने मुख्यमन्त्रिणा उद्घाटित आसीत् अयं कलोत्सवः। समापनसम्मेलनं ह्यस्तने विपक्षनेत्रा वि डि सतीशन् वर्येण उद्घाटितम्।

भारतीय-मल्लयुद्धसङ्घस्य अध्यक्षः ब्रिज्भूषणस्य विश्वस्तः, साक्षी मालिक् मल्लयुद्धात् विरम्य सास्रं प्रतिनिवृत्ता।

नवदिल्ली- ओलिम्पिक्स् क्रीडायां पतकजेत्री साक्षी मालिक् वर्या मल्लयुद्धक्रीडाम् अत्यजत्। दिल्ल्यां वार्ताहरसम्मेलने एव सा एनं वैकारिकप्रख्यापनम् अकरोत्। ब्रिज् भूषण् शरण् सिंहस्य विश्वस्तः तथा तस्य व्यवसायसहयोगी च सञ्जयसिंहः गतदिने भारतीय मल्लयुद्धसङ्घस्य अध्यक्षरूपेण चितः आसीत्। अस्यां घटनायां निराशां सूचयन्ती सा मल्लयुद्धात् विरमणम् असूचयत्। वार्ताहरसम्मेलनानन्तरं स्वकीयां पादरक्षां निष्कास्य सा सास्रं प्रतिनिवृत्ता।

४० दिनानि यावत् वीथ्यामेव वयम् अस्वपिम। राष्ट्रस्य विविधेभ्यः भागेभ्यः जनाः अस्मान् प्राचोदयन्।ब्रिज्भूषणस्य पारिवारिकान् विश्वस्तान् वा सङ्घाध्यक्षपदव्यां न परिगणयिष्यतीति कायिकक्रीडा-मन्त्रालयः सूचयति स्म। परन्तु अधुना सा सूचना न पालिता। अतः विरम्यते इति साक्षी मालिक् उक्तवती।

अभिगेल् सारा रेजि नामिकां बालिकाम् अन्ववागच्छत्। कोल्लम् आश्रामं वेदिकायाम् परित्यक्तरूपेण सा दृष्टा।

कोल्लम्- निद्रां त्यक्त्वा केरलेन प्रतिपालिता सा वार्ता समागता। कोल्लम् आयूर् प्रदेशात् विद्रोहिभिः अपनीता अभिगेल् सारा रेजी नामिका बालिका कोल्लम् आश्रामं वेदिकातः संदृष्टा। कुजवासरे मध्याह्ने एव सा परित्यक्तरूपेण तत्र दृष्टा। आरक्षिभिः सा गृहं नीता। २० होरापर्यन्तं मार्गणस्य शुभान्त्यमासीदयं प्रक्रमः।