News in Sanskrit
हिमालयसानुषु संस्कृतालेखितः ध्वजः आरोपितः।
छात्रैः साकं रक्षितारोपि पठेयुः।
अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।
अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः ।
सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।
डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।
२०२४-२५ अध्ययनवर्षस्य कृते पाठ्यपुस्तकानि सज्जानि- शिक्षामन्त्री।
ज्ञानपीठपुरस्कारः- गुल्सार् वर्यः जगद्गुरुः रामभद्राचार्यश्च पुरस्कृतौ।
ओ के मुन्षी पुरस्कारः डा : नारायणन् नम्पूतिरि वर्याय ।
मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।
केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।
विद्यालयीयकलोत्सवे कण्णूर् मण्डलं विजयकिरीटमन्ववाप।
भारतीय-मल्लयुद्धसङ्घस्य अध्यक्षः ब्रिज्भूषणस्य विश्वस्तः, साक्षी मालिक् मल्लयुद्धात् विरम्य सास्रं प्रतिनिवृत्ता।
अभिगेल् सारा रेजि नामिकां बालिकाम् अन्ववागच्छत्। कोल्लम् आश्रामं वेदिकायाम् परित्यक्तरूपेण सा दृष्टा।
केरलेषु कुसाट् इति अभियान्त्रिकविश्वविद्यालये दुर्घटना- चत्वारः मृताः।
२०२३ वर्षस्य केरलपुरस्कारान् अघोषयत्।
गगनयान्- क्रू एस्केप् परीक्षणं विजयमभवत्, पेटकं सुरक्षितरूपेण सागरे अवतारितम्।
सूक्ष्मप्रकाशस्पन्दनं संस्रष्टुं पन्थानमवगच्छतां त्रीणां भौतिकशास्त्रज्ञानां कृते नोबल् पुरस्कारः।
भारतीय-हरितान्दोलनस्य पिता एम्-एस्- स्वामिनाथन् वर्यः दिवंगतःl
मन्दिरेषु पौरोहित्ये नार्यः अपि नियोजिताः। तमिल् नाटु राज्यम् इतिहासं रचयति।