News in Sanskrit
अमेरिक्कीयगणितशास्त्रज्ञैः संगमग्राममाधवः अङ्गीकृतः।
संस्कृताध्याापकपरिशीलनवर्गः समारब्धः।
पि टि कुरियाक्कोस् स्मारकप्रभाषणम् अद्य सम्पत्स्यते।
चलचित्रमण्डले दादासाहेब् फाल्के पुरस्कारः घोषितः। कैरलीचलचित्रे दुल्खर् सल्मान् पुरस्कृतः।
शिक्षाविभागस्य घटनां परिवर्तयति। डि-इ-ओ-, ए-इ-ओ- कार्यालयाः न भविष्यन्ति।
५९०६ अध्यापकपदवीः स्रक्ष्यते। वित्तविभागस्य अङ्गीकारात् परं नियुक्तिर्भविता।
तुर्की-सिरिया भूकम्पः, २-३ कोटि जनाः दुरितावस्थायाम् , प्रासादावशिष्टेषु जीवस्य स्पन्दनम्।
डो -मुत्तलपुरं मोहन् दास् वर्यः कालकवलितो अभवत्।
तया इति संस्कृतचलचित्रस्य प्रदर्शनम् इरिङ्ङालक्कुटा देशे।
पद्मपुरस्काराः घोषिताः।
संस्कृतमहाविद्यालयस्य फ्रीडं वाल् इति भित्तिचित्रप्रदर्शनं भारतीय अभिलेख पुस्तके
पाठके द्विगुणीकृतमाधुर्यम्- पुत्री शिष्यश्च पाठकप्रयोक्तारौ।
संस्कृतविचारसत्रं सम्पन्नम् ।
पादकन्दुकक्रीडाप्रकाण्डं पेले वर्यः कालकबलितः अभूत्।
विश्वचषक पादकन्दुकक्रीडायाम् अर्जन्टीना विजयमवाप।
विश्वचषकस्पर्धा- अर्जन्टीना पूर्वान्तिमचक्रे, ब्रसील् स्पर्धायाः बहिर्गतम्।
विषिञ्ञं प्रक्षोभः प्रतिनिवृत्तः, मुख्यमन्त्रिणा सार्धं समायोजितायां चर्चायां निर्णयः।
तया इति संस्कृतचलच्चित्रं अन्ताराष्ट्रचलच्चित्रोत्सवे प्रदर्शयिष्यति।
विद्यालयेषु सूचनाप्रौद्योगिकाध्ययनम्- केरलस्य श्रेष्ठता।
राज्यस्तरीयः विद्यालयीयकलोत्सवः जनुवरिमासे कोषिक्कोच् नगरे सम्पत्स्यते।