तया इति संस्कृतचलचित्रस्य प्रदर्शनम् इरिङ्ङालक्कुटा देशे।

इरिङ्ङालक्कुटा- राष्ट्रीय-अन्ताराष्ट्रीय चलचित्रोत्सवेषु प्रदर्शितं तथा बहून् पुरस्कारानवाप्तं तया इति संस्कृतचलचित्रम् अधुना सामान्यजनानां कृते प्रदर्शयिष्यति। उत्कृष्टचलचित्रपुरस्कारं, उत्कृष्टाभिनेत्र्याः कृते गोल्टन् स्पारो पुरस्कारम् इत्यादीन् बहून् पुरस्कारान् एतावत्पर्यन्तं चलचित्रम्दम् अन्ववाप।

गोकुलं गोपालवर्येण निर्मितस्य अस्य डा-जि- प्रभावर्यः रचनां निदेशनं च व्यदधात्। चलचित्रस्यास्य प्रदर्शनार्थम् इरिङ्ङालक्कुटा देशं कुतः स्वीकृतमिति चिन्तनीयमेव।
कलानां देश एव इरिङ्ङालक्कुटा। कथकलि आचार्यः उण्णायि वार्यर्, कूटियाट्टकुलपतिः अम्मन्नूर् माधवचाक्यार् च इरिङ्ङालक्कुटदेशस्थौ। चलचित्रनटः इन्नसेन्टं, गायकः पी जयचन्द्रन् च तत्रत्यावेव।

बह्यः संस्कृतपाठशालाः सन्ति इरिङ्ङालक्कुटायाम्। संस्कृताध्यापकसंघस्यापि ऊर्जस्वलं प्रवर्कनमत्रास्ति। तद्वारा नववाणी इति जालपुटः संस्कृतस्य कृते अत्र प्रवर्तते। अतः सामान्यजनानां कृते प्रदर्शनाय सर्वथा योग्यः देशः इरिङ्ङालक्कुटा एव।

One Response to तया इति संस्कृतचलचित्रस्य प्रदर्शनम् इरिङ्ङालक्कुटा देशे।

  1. सुरेश: says:

    अभिनन्दनानि

Leave a Reply

Your email address will not be published. Required fields are marked *