Category Archives: News Updates

डा-हरिप्रसाद् कटम्बूर् वर्याय साहित्यप्रतिभापुरस्कारः।

कण्णुर्- संस्कृताध्यापकः तथा ज्योतिषवाचस्पतिश्चासीत् कोय्यं के-वि- कुञ्ञिरामन् मास्टर् वर्यः। स्वर्गीयस्य तस्य नाम्नि पारिवारिकाः स्मारकसमितिश्च सम्भूय समायोजितः साहित्यप्रतिभापुरस्कारः डा- हरिप्रसाद् कटम्बूर् वर्याय दीयते। संस्कृतपण्डितः साहित्यकारः तथा तिरुवङ्ङाट् सर्वकारीय उच्चतरविद्यालये संस्कृताध्यापकश्च भवति डा वि टि हरिप्रसाद् वर्यः।

५००१ रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति। कुञ्ञिरामन् मास्टर् वर्यस्य मृतिवार्षिकदिनाङ्के जूलै १२ दिने मय्यिल् देशे तस्य स्मारकमन्दिरे समायोज्यमाने समारोहे मण्डल वैद्यकीय अधिकारी डा पीयूष् एं नम्पूतिरिः पुरस्कारं समर्पयिष्यति। ततः अनुस्मरणसम्मेलनम् कवियरङ्ङ्, अक्षरश्लोकसभा च प्रचलिष्यति।

कोषिक्कोट् नगरं राष्ट्रे प्रथमं साहित्यनगरम्।

कोषिक्कोट्- युनेस्को संस्थया साहित्यनगरम् इति प्रख्यापितं कोषिक्कोट् नगरं तस्यां पदव्यां प्रविष्टम्। रविवासरे सायं तलि मुहम्मद् अब्दुरहिमान् स्मारकवेदिकायां समायोजिते समारोहे तद्देशप्रशासनविभागस्य मन्त्री एं बी राजेष् वर्यः एतत्संबन्धिनम् औद्योगिकं प्रख्यापनमकरोत्। अनेन साहित्यनगरम् इति पदव्यां प्रविष्टं भारतस्य प्रथमं नगरमभवत् कोषिक्कोट्।

२०२३ ओक्टोबर् ३१ तमे दिनाङ्के एव कोषिक्कोट् नगरं साहित्यनगरत्वेन युनस्को संस्थया अङ्गीकृतम्।एतदनुबन्धितया चतुर्वर्षीयान् कार्यक्रमान् आयोजयिष्यति।

डा के जि पौलोस् वर्यः केन्द्र साहित्य अक्कादमीसंस्थया भाषासम्मान् पुरस्कारेण समादृतः।

नवदिल्ली- केन्द्रीय साहित्य अक्कादमी संस्थायाः अस्य वर्षस्य भाषासम्मान् पुरस्काराय सुप्रसिद्धः संस्कृतपण्डितः तथा वाग्मी डा के जि पौलोस् वर्यः अर्हः अभवत्। केरलेषु संस्कृतभाषाप्रचारणाय प्रवर्तमानानां मध्ये प्रथमगणनीयो भवत्ययम्। संस्कृतकलालयेषु संस्कृकविश्वविद्यालये च प्राध्यापकत्वेन कार्यं कृतवानयम्।

हिमालयसानुषु संस्कृतालेखितः ध्वजः आरोपितः।

तृशूर्- केन्द्रीय-संस्कृतसर्वकलाशालायाः गुरुवायूर् परिसरस्थाः छात्राः संस्कृतवाक्यानि आलेखितं ध्वजं हिमालयस्य अधित्यकायाम् समारोपयन्। संस्कृतसर्वकलाशालया आयोजिते हिमालय-चन्द्रखनि साहसिकयात्राशिबिरे गुरुवायूर् परिसरस्य प्रतिनिधिरूपेण भागं गृहीत्वैव ज्योतिषे स्नातकोत्तरकक्ष्याछात्रः रतीष् मोहनः तथा साहित्यविभागे स्नातकोत्तरकक्ष्याछात्रः के-एस्-गोकुल् च पञ्चदिवसीयया यात्रया १२१९० पादोन्नतायां चन्द्रखन्यां देवात्मा हिमालयः भारतात्मा संस्कृतम् इत्यालेखितं ध्वजम् आरोपयामासतुः।

प्रथमे दिने सर्वकलाशालायाः कुलपतिरेव यात्रार्थं पताकावहं कृतवान्। कायिकक्षमतानुसारमेव शिबिरे छात्राणां चयनं जातम्। ते सप्त होरापर्यन्तं साहसिकयात्रां कृत्वैव तौ चन्द्रखनिं प्रापतुः।

छात्रैः साकं रक्षितारोपि पठेयुः।

तिरुवनन्तपुरम्- केरलेषु अस्माद् वर्षादारभ्य छात्राणाम् अध्ययनेन समं रक्षितारः अपि अधीयताम्। परं छात्राणां पाठं नास्ति तेषाम् अध्ययनकार्ये के के अंशाः श्रद्धेयाः इत्येव अधीतव्याः। एतदर्थं सज्जीकृतानि पाठपुस्तकानि अचिरेण विद्यालयं नेष्यति। अनेन भारते रक्षाकर्तृभ्यः पाठपुस्तकं दीयमानं प्रथमं राज्यं भविष्यति केरलम्।

पाठपुस्तकानां परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे एव रक्षाकर्त्रे पाठपुस्तकं सज्जीक्रियते। अङ्गणवाटीतः उच्चतरस्तरं यावत् छात्राणां रक्षाकर्तृभ्यः पुस्तकानि दास्यति।

छात्राणां वयो/नुसारमेव पुस्तकं सज्जीकृतम्। प्राक्-प्राथमिकम्, प्राथमिकम्, माध्यमिकम्, उच्चतरम् इति रूपेणैव स्तरं निर्णीतं भवति।

अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।

संस्कृतभाषा प्रचारकस्य तथा समाजोद्वारकस्य अशोकन् पुर नाट्टुकराया : दशमीय अनुस्मरणसम्मेलनं मई मासस्य नवमे दिने वैलोप्पिल्ली सभा मन्दिरे सम्पन्नम् । साहित्य अक्कादमी भूतपूर्व कार्यदर्शी श्री पि वि कृष्णन् नायर् महोदयः पुरस्कार समर्पणं निरवहत् । प्रसिद्ध आयुर्वेद भिषग्वरस्तथा सांस्कृतिकप्रवर्तक: डा टिश्रीकुमार: पुरस्कारेण बहुमानितः।
प्रतिभासम्पन्नाः समाजसेवकाः सदा स्मरणीयाः आद्रियमाणाश्च वर्तन्ते इति अशोकस्य निदर्शनमाधारीकृत्य पि वि कृष्णन्नायर वर्यः अवदत्। अशोकन् पुरनाट्टुकरा महाशयः संस्कृत प्रणयिनाम् आदर्शभूतः महान् कल्पवृक्षः आसीदिति सोfवदत्। श्री पि के राजन् मास्टर आध्यक्ष्यमावहत् । भूतपूर्व : नियमसभा सामाजिकः टि वि चन्द्रमोहनः अनुस्मरणभाषणमकरोत्। श्रीमन्तः एम् प्रसद्वर्यः सुकुमारन् मास्टर एन् राजगोपाल: .अनुराग् मास्टर आर् नन्दकिषोर् डा एस् एन् महेष् बाबु: श्रीमती अजिता च सदसि सन्निहिताः भाषमाणाश्च आसन् ।

अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः ।

प्रसिद्ध संस्कृत भाषापण्डितः विवर्तकः तथा संस्कृताध्यापक श्चासीत् श्री अशोकन्पुरनाट्टुकरा महोदय : । तस्य स्मरणार्थं समायोजितः पुरस्कार अस्मिन् वर्ष डा टि श्रीकुमाराय समर् प्यते । नैकेषां ग्रन्थानां रचयिता आयुर्वेदभिषग्वर : च भवति श्रीकुमारः । इदानी मण्णुत्ति हरिश्री आयुर्वेद भवनस्य निदेशकत्वेन प्रवर्तमानः वर्तते ।

डो वि के विजयस्य ( गुरुवायूरु देवस्वाध्यक्ष:) आध्यक्ष्ये प्रवर्तमानायां पुरस्कारसमित्यां श्री एन् राजगोपाल : ‘ डा एस् एन् महेष् बाबुच अड्गे भवतः । एकादशोत्तर एक शताधिक एकादश सहस्र रुप्यकाणि ( १११११) प्रशस्ति पत्रं फलकञ्च भवति पुरस्कारस्वरूपम् । २०२ ४ मेय् मासस्य नवमे दिने पञ्च वादने तृश्शुरू साहित्यअक्कादमी मन्दिरे वैलोप्पिल्लि सभायां पुरस्कार : समर्पित : भवेत् । सर्वेषां भाषा प्रणयिनां सज्जनानां सन्निधिं सम्प्रार्थये ।

 समित्या :कृते
एन् राजगोपालन् ।

: तृशशूर ।

सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।

नवदिल्ली- विख्यातः कैरलीसाहित्यकारः प्रभावर्मावर्यः अस्मिन् वर्षे सरस्वतीसम्मान् पुरस्काराय अर्हो अभवत्। रौद्रसात्विकम् इति काव्याख्यायिका एव सरस्वतीसम्मानाय परिगणिता। १५ लक्षं रूप्यकाणि, फलकं, प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। कैरलीभाषायाः कृते लब्धः अङ्गीकार एव पुरस्कारः इति प्रभावर्मा अवदत्।

श्याममाधवम्, कनल्चिलम्प् रौद्रसात्विकम् इति काव्याख्यायिकाः सौपर्णिका अर्कपूर्णिमा, अविचारितम् इत्यादयः द्वादश कवितासमाहाराश्च प्रभावर्मा महाशयेन प्रकाशिताः सन्ति। माध्यमप्रवर्तकः गानकारश्च भवत्ययम्। चलचित्रगानरचनायै पुरस्कार अपि अनेन प्राप्तः।

डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।

गुरुवायूर् देवस्वेन समारब्धस्य वेद संस्कारपठनकेन्द्रस्य निदेश कत्वेन प्रमुख: संस्कृत पण्डितः अनुसन्धाननिपुणश्च डा नारायण ननम्पूतिरि वर्यः अवरोधितः। कोषिकोट सर्वकलाशालातः संस्कृतविभागस्य अध्यक्षपदात् विरतः वैय्याकरणः भवत्ययम् ।

विशत्यधिकासु अन्ताराष्ट्रसङ्गोष्ठीषु तथा सार्धशताधिकासु देशीयगोष्ठीषु च अनेन प्रबन्धाः अवतारिताः वर्तन्ते । मलयालं तथा कलामण्डलं सर्वकला शालयोः अतिथिरूपेण अध्यापकवृत्तिमाचरदयम् महानुभावः।
इदानीं कालटि श्री शङ्कराचार्य संस्कृत सर्वकलाशालायां डीन रूपेण एष प्रवर्तमानः विराजते । पण्डितेन अनेन नैके ग्रन्थाः विरचिताः सन्ति । शाकटायनीयप्रक्रिया, प्रवेशकम् , निबन्ध कुसुमाञ्जलिः’ Perspectives on Astadhyayi and other frontiers of Learming इत्याद्याः तेषु केचन भवन्ति । भट्टि काव्यस्य अनुवादने इदानीमपि व्यापृतस्य तस्य एषा स्थानलब्धि : संस्कृत प्रणयिनां सर्वेषां मोदाय अलम् ।

वित्तकोशात् विरता श्रीमती गीता भवति तस्य पत्नी । अभया पुत्री अभिजित् पुत्रश्च गुरपवनपुरेशस्य अनुग्रहादेव एषा स्थानलब्धिरिति चिन्तयन्नास्ते अयं विनयान्वितः पण्डित 😐

२०२४-२५ अध्ययनवर्षस्य कृते पाठ्यपुस्तकानि सज्जानि- शिक्षामन्त्री।

तिरुवनन्तपुरम्- २०२४-२५ अध्ययनवर्षाय पाठ्यपुस्तकानां राज्यस्तरीयं वितरणं तिरुवनन्तपुरे सम्पन्नम्।

तिरुवनन्तपुरं कोट्टण् हिल् सर्वकारीय उच्चतरविद्यालये सार्वजनीनशिक्षामन्त्री वि शिवन् कुट्टिवर्यः उद्घाटनं निरवहत्। २,४,६,८,१० वर्गाणां कृते एव पुस्तकानि वितरितानि। शिष्टानां वर्गाणां कृते पुस्तकानि मेय् मासस्य प्रथमे सप्ताहे भविता। कोट्टण् हिल् विद्यालये सम्पन्नस्य कार्यक्रमस्य वीडियो शिक्षामन्त्रिणा जालपुटे विन्यस्तम्। इतः परं फोट्टोस्टाट् पठनस्य आवश्यकता नास्ति पाठपुस्तकानि सज्जानि इत्यपि मन्त्रिणा जालपुटे लिखितम्।