संस्कृतमहाविद्यालयस्य फ्रीडं वाल् इति भित्तिचित्रप्रदर्शनं भारतीय अभिलेख पुस्तके

तिरुवनन्तपुरम्- आजाति का अमृत महोत्सवमनुबन्ध्य तिरुवनन्तपुरस्थः राजकीय-संस्कृत-महाविद्यालयः फ्रीडं वाल् इति नाम्ना भित्तिचित्रप्रदर्शनं समायोजयत्। एतत् प्रदर्शनं भारतीय अभिलेख पुस्तके(India Books of Records) स्थानमलभत। कलाशालीय शिक्षाविभागः तथा राष्ट्रिय-सेवा-पद्धतिः(NSS)च संयुक्तरूपेणैव कार्यक्रममायोजितमासीत्। भित्तिचित्रस्य व्याप्ति २००० चतुरश्रपादमिता भवति।

भारतीयाभिलेखपुस्तकस्य केरलराज्यप्रितिनिधेः प्रिजीष् वर्यात् उन्नतशिक्षाविभागमन्त्री डो- आर् बिन्दु वर्या पुरस्कारं स्वीकृतवती। एतादृशया पद्धत्या राष्ट्रे प्रथमतया एव कलाशालायै पुरस्कारं अदात्।

Leave a Reply

Your email address will not be published. Required fields are marked *