News in Sanskrit
उत्तरभारते महाप्रलयः। पञ्चसु राज्येषु आहत्य ३५ मरणानि। हिमाचलप्रदेशे २२ जनाः मृताः।
दक्षिणभारत- योगप्रतियोगितायाम् अध्यापकः सम्मानितः।
पञ्चसप्तति श्लोकान् विलिखन् नारायणः ।
केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः।
जग्दीप् धनकर् भारतस्य चतुर्दशतमः उपराष्ट्रपतिः
चतुर्दिवसपर्यन्तं अतिशक्तां वष्टिं प्रतीक्षते। जागरूकता निर्देशः दत्तः। जलबन्धाः केचन उद्घाटिताः।
द्रौपदी मुर्मूवर्या भारतस्य राष्ट्रपतिः
बालकानां बालिकानां च कृते पृथक् विद्यालयः नावश्यकः इति बालाधिकारायोगः।
नववाणीदर्शकानां संख्या एकलक्षमतीता।
जापानस्य भूतपूर्वः प्रधानमन्त्री गोलिकाभिः मृतः।
केरलराज्ये संस्कृतिकविभागमन्त्री सजि चेरियान् वर्यः त्यागपत्रम् अदात्।
राष्ट्रपतिनिर्वाचनम्, मत्सरसाहचर्यं संजातम्।
अद्य अन्ताराष्ट्रिय योगदिवसः, वैविध्यपूर्णः कार्यक्रमः आराष्ट्रम् आयोज्यते।
सर्वकारीयवृत्तिषु छात्रारक्षिभटानां(SPC) विशेषपरिगणना भविता।
तुर्की राष्ट्रस्य नूतनं नाम, ऐक्यराष्ट्रसभायाः अङ्गीकारः।
विद्यालयाः पुनरपि सजीवाः जायन्ते।
संस्कृतस्य विशिष्ठाघिकारिणी वृत्तिविरता अभवत् ।
विद्वेषघोषणा-बालकस्य पितरं न्यग्रहीत्।
२०२१ तमवर्षस्य राज्य-चलचित्रपुरस्काराः घोषिता
द्वेषभाषणम्, पी.सी. जार्ज् वर्यः आरक्षिनिग्रहे अस्ति, सः शीघ्रमेव गृहीतः भविष्यति।