News in Sanskrit
गुरु वन्दनम् पट्टाम्पि सम्पन्नम्l
विनोद् कुमार् शुक्लवर्यः ज्ञानपीठेन पुरस्कृतः।
सुनिता विल्यम्स् प्रतिनिवृत्ता।
अशीति आघोषः गुरु वन्दनञ्चl
स्वकीयान् अर्भकान् स्वाश्रय-निजीयविद्यालये पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं प्रकाशयिष्यति- वि शिवन् कुट्टि रlज्यशिक्षामन्त्री।
कौमारोत्सवः कलाकिरीटं तृशूर् मण्डलेन अवाप्तम्।
मन् मोहन् सिंङ् वर्यः दिवङ्गतः।
एं टि वासुदेवन् नायर् महोदयः दिवङ्गतः।
हरिप्रसाद् कटम्पूर् वर्यः नारायणीयपुरस्कारजेता।
अर्णोस् पातिरि प्रतिभापुरस्कार : समर्पितः।
शिवानन्दलहरी कैरलीभाषया सव्याख्यानं विवर्तिता।
रत्तन् टाट्टा वर्यः दिवङ्गतः। जीवकारुण्यप्रवर्तने विख्यातः उद्योगी आसीत्।
४८ तमः वयलार् पुरस्कारः अशोकन् चेरुविल् महाभागाय दीयते।
AMMA इति मलयालचलचित्राभिनेतृसङ्घटनस्य अध्यक्षस्थानं मोहन् लालः अहासीत्।सङ्घटनस्य निर्वाहकसमितिं उदसृजत्।
राज्यस्तरीयाः चलचित्रपुरस्काराः घोषिताः
८,९ कक्ष्यायोः सम्पूर्णोत्तरणं न भविता। दशमकक्ष्यायां उत्तारणाय न्यूनतमाङ्कः अवश्यं करिष्यतिl
वयनाट् देशे प्रकृतिदुरन्तेभ्यः पीडितानां छात्राणाम् अध्ययनाय सुविधाः आयोजयिष्यति- मन्त्री शिवन् कुट्टि वर्यः।
डा-हरिप्रसाद् कटम्बूर् वर्याय साहित्यप्रतिभापुरस्कारः।
कोषिक्कोट् नगरं राष्ट्रे प्रथमं साहित्यनगरम्।
डा के जि पौलोस् वर्यः केन्द्र साहित्य अक्कादमीसंस्थया भाषासम्मान् पुरस्कारेण समादृतः।