News in Sanskrit
राष्ट्रे पद्मपुरस्काराः घोषिताः।
भारतस्य विजयः प्रचोदनात्मक इति प्रधानमन्त्री।
कोविड् प्रतिरोधकौषधस्य प्रयोगः समारब्धः
कार्षिकनियमस्य अवष्टम्भनं कुरु इति सर्वकारं प्रति सर्वोच्चन्यालयस्य आदेशः।
अतितीव्रकोविड् विषाणुसान्निध्यं केरलेष्वपि, षड्जनाः रोगग्रस्ताः इति स्वास्थ्यमन्त्री।
कोविड् निवारकौषधं राष्ट्रे उपयोक्तुम् अनुमतिः।
विद्यालयेषु जनुवरी प्रथमदिनाङ्के कक्ष्यायाः पुनरारम्भः, मार्गनिर्देशः घोषितः।
कैरल्याः प्रियतमा कवयित्री सुगतकुमारीवर्या दिवङ्गता।
तीव्रव्यापनविषाणुः आशङ्का नावश्यकी इति केन्द्रीय स्वास्थ्यमन्त्रालयः, जागरुकतायां सर्वकारः।
आकाशे शनिबृहस्पतिग्रहयोः सङ्गमः अद्य दृष्टिगोचरं भवति।
रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य समारम्भः
केरलेषु प्रादेशिकनिर्वाचनम्, अद्य मतगणना,
सुप्रसिद्धः कैरलीसाहित्यकारः यु.ए. खादर् वर्यः निर्यातः।
शिवगिरितीर्थाटनाय सज्जीकरणमारब्धम्। कोवि़ड् मानदण्डमनुसृत्य तीर्थाटकानां सङ्ख्या न्यूनीकरिष्यति।
संसन्मन्दिरस्य पुनर्निर्माणम् अधुना न कर्तव्यमिति सर्वोच्चन्यायालयस्य आदेशः।
बुरेवी चक्रवातः श्रीलङ्कायां नाशं वितीर्य केरलतीरं समागच्छति।
पादकन्दुकक्रीडकरत्नं डीगो मारडोणा कालयवनिकान्तर्गतः।
भारतवंशजः न्यूसिलान्ट् संसत्सदस्यः संस्कृते सत्यशपथमग्रहीत्।
कोविड् प्रतिरोधकं क्रिस्तुमस् पर्वणः प्राक् वितरीतुं शक्येत इति फेसेर्।
वंगचलचित्रनटः सौमित्र चाट्टर्जी दिवङ्गतः।