नतनः राष्ट्रीय-पाठ्यचर्यावन्धः-अनुशासनपत्रं प्रकाशितम्।

बङ्गलूरु- राष्ट्रिय-पाठ्यपद्धतिनीतेः आधारेण पाठ्यचर्याबन्धस्य(Curriculum Framework) सज्जीकरणाय अनुशासनपत्रं(Mandate Document) केन्द्रसर्वकारेण शुक्रवासरे प्रकाशितम्। राष्ट्रे शिक्षासम्प्रदायम् औपनिवेशीकरणात् मोचयितुं समर्थः पदविन्यासः एवेदमिति अनुशासनपत्रं प्रकाशयन् केन्द्रीय शिक्षामन्त्री धर्मेन्द्र प्रधान् वर्यः अवदत्।

ऱाष्ट्रिय-शिक्षानीतिरेव तत्त्वम्। राष्ट्रिय- पाठ्यचर्याबन्ध एव मार्गः। अधुना प्रकाशितम् अनुशासनपत्रमेव संविधानम्। इति मन्त्री सूचितवान्। के कस्तूरि रंगन् वर्यस्य आध्यक्ष्ये एतदर्थं मार्गनिर्देशक समितिरपि रूपवत्कृता।

सामान्यजनेभ्यः निरदेशान् स्वीकर्तुं मोबैल् आप् सज्जीकरोति। राष्ट्रिय- पाठ्यपद्धतिं प्रति निर्देशान् समर्पयितुं राष्ट्रतले 25 राज्यस्तरीयं केन्द्रबिन्दुसंधं न्ययोजयत्। मण्डलस्तरात् राष्ट्रस्तरं यावत् शिक्षासंस्थानानि, कर्मकराः, नयरूपवत्करणसमितयः इत्यादीनि केन्द्रीकृत्य सर्वेक्षणानि समालोचनानि च समायोज्यैव केन्द्रबिन्दुसंघः पाठ्यपद्धतिं प्रति निर्देशान् समर्पयिष्यतिॆ।

Leave a Reply

Your email address will not be published. Required fields are marked *