Monthly Archives: January 2019

चलचित्रनिदेशकः लेनिन् राजेन्द्रन् वर्यः अन्तरधात्।

तिरुवनन्तपुरम्- मलयालचलचित्रमण्डले वैविध्येन व्यक्तिमुद्राङ्कितः निदेशकः लेनिन् राजेन्द्रन् वर्यःअस्माल्लोकात् निरगात्। केरलराज्य-चलचित्र- विकास संघस्य अध्यक्षपदवीमलंकुर्वन्नासीत्।
अद्य रात्रौ अष्टवादने चेन्नै अप्पोलो चिकित्सालये आसीदस्य अन्त्यम्। कानिचित् दिनानि यावत् तत्रैव चिकित्सायामासीत्। चलचित्र अक्कादम्याः भूतपूर्वः अध्यक्षः आसीत्।
तिरुवनन्तपुरं मण्डले ऊरूट्टम्बलं देशे अयं भूजातः। पठनकाले स शक्तः कश्चन साम्यवादीप्रवर्तकः आसीत्। १९८१ तमे वर्षे वेनल् नामकं चलचित्रम् अनेन निदेशितम्। ततः १९८५ तमे वर्षे मीनमासत्तिले सूर्यन् इति चलचित्रमपि बहुप्रशंसितमभूत्। केरले आपद्रूपेण संवर्धमानं वंशीयध्रुवीकरणं प्रतिपादयन् अन्यर् इति नामकं किञ्चन चलचित्रम् २००३ तमे वर्षे अनेन कृतमासीत्।

मधुरं संस्कृतं विदुः – 19-01-2018

 

नूतना समस्या –

“मधुरं संस्कृतं विदुः”

ഒന്നാംസ്ഥാനം

വേദേതിഹാസവാഹിന്യാ:
പ്രഭവസ്ഥാനമുജ്വലം
ആർഷസംസ്ക്കാരസമ്പന്നം
മധുരംസംസ്കൃതംവിദു:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

 

 

कलालयेषु विश्वविद्यालयेषु च अध्यापकनियुक्त्यर्थं विद्यावारिधिविरुदम् अवश्यं कारयति।

नवदिल्ली- मानवसंसादनमन्त्रालयस्य विज्ञप्त्यनुसारं २०२१ जूलै प्रथमदिनादारभ्य विश्वविद्यालयेषु कलालयेषु च सहप्राचार्यनियुक्त्यर्थं विद्यावारिधि( Ph.D) योग्यताम् अवश्यं कारयति। विश्वविद्यालयानुदानायोगस्य( UGC) अयं निर्णयः कलालयेषु वृत्तिं कुर्वतः स्थानोन्नतिमभिलषन्तश्च जनान् बाधते। अपि च आविश्वं प्रशस्तरूपेण प्रवर्तमानेभ्यः विश्वविद्यालयेभ्यः प्रथम पञ्चशतेभ्यः अन्यतमात् भवेत् बिरुदसम्पादनम् इत्यपि निबन्धना अस्ति।
अद्यत्वे कलाशालासु नियुक्त्यर्थं स्नातकोत्तरबिरुदं तथा राष्ट्रिय-योग्यता-परीक्षा (NET) च निश्चिता। इयं परीक्षा सहायनकार्यक्रमार्थं परिमितं च कारयति। मानवसंसादनकार्यमन्त्री प्रकाश् जावदेक्कर् वर्यः विज्ञप्तिं प्रकाशयन् एवमवदत्।

PRASNOTHARAM 19-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वाग्भटेन विरचितः प्रसिद्धः वैद्यशास्त्रग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख) सुश्रुतसंहिता  (ग) चरकसंहिता
  2. मधुसूक्तं कस्मिन् वेदे अन्तर्भवति  ?  (क) ऋग्वेदे (ख) यजुर्वेदे  (ग) सामवेदे 
  3. श्रीमद्भागवते कति श्लोकाः सन्ति  ?  (क) १८०००  (ख) १९००० (ग) २००००
  4. भारते सर्वत्र प्रसिद्धाः कति कलाः सन्ति ?  (क) ६३  (ख) ६४  (ग) ६५
  5. शौचं कति विधं स्मृतम् ?  (क) चतुर्विधम्  (ख)  पञ्चविधम्   (ग)  षड्विधम्
  6. कविकुलगुरुः कः ?  (क) कालिदासः  (ख) वाल्मीकिः (ग) व्यासः 
  7. कति पुराणानि सन्ति  ?  (क) १६ (ख) १७  (ग) १८
  8. ज्ञानप्पानायाः कर्ता कः ?  (क) मेल्पत्तूर्  (ख) पून्तानम् (ग) एषुत्तच्छन्
  9. केरलस्य सांस्कारिकराजधानी का ? (क) कोट्टयम् (ख) तिरुवनन्तपुरम्  (ग) तृश्शूर्
  10. शतकत्रयस्य कर्ता कः ?  (क) भर्तृहरिः (ख) सोमदेवः (ग) बाणभट्टः

ഈയാഴ്ചയിലെ വിജയി

ATHULYA

“അഭിനന്ദനങ്ങള്‍”

 

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ATHULYA
  • DURGA S
  • SINIMOL POULOSE
  • ADIDEV C S
  • MADHAVAN P A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

अद्य राष्ट्रिययुवजनदिनम्।

नवदिल्ली-  जनुवरी १२ भारते राष्ट्रिय-युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे दिनमिदं युवजनदिनत्वेन आचरितुं भारतसर्वकारेण निर्णीतम्। १९८५ तः प्रतिवर्षम् इदं दिनं युवजनदिनत्वेन आचर्यमाणो वर्तते।

     भारते सन्यासिवर्येषु प्रमुखस्य विवेकानन्दस्य जन्मदिनमेव राष्ट्रिय युवजनदिनत्वेन आचरन्ति इति विशेषताप्य़स्ति अस्य दिनस्य। विवेकानन्दस्वामिनः तत्त्वानि आशयाश्च भारतीययुवतायै प्रचोदकानि इति संसूच्यैव केन्द्रसर्वकारः एवं निरणयत्।

     विद्यालयेषु कलालयेषु च विविधाः कार्यक्रमाः अस्मिन् दिने आयुज्यन्ते। युवजनसम्मेलनानि, प्रभाषणानि, संगीतं, घोषयात्रा इत्यादीनि कार्यक्रमैषु मुख्यानि।

सी.बी.ऐ. निदेशतस्थानात् अलोकवर्मा निष्कासिता।

नवदिल्ली- सी.बी.ऐ. विभागस्य निदेशकस्थानाति अलोक वर्मा निष्कासिता। चयनसमितेः योगे एवायं निर्णयः अभवत्। विपक्षनेता मल्लिकार्जुन् खार्गे वर्यः निर्णयं विरुध्य स्थितः। श्रीमन्तम् अलोकवर्माणं सर्वोच्चन्यायालयः निदेशकपदव्यां प्रतिष्ठापयति स्म। तदानीं चयनसमितेः योगे एव तस्य नियुक्तिविषये निर्णयं भवतु इति न्यायालयेन सूचितमासीत्।

भाषापण्डितः पी.ए. पशुपतिनाथन् वर्यः दिवंगतः।

     विख्यातः संस्कृतपण्डितः पी.ए. पशुपतिनाथन् वर्यः यशोमात्रशरीरः अभवत्। पालक्काट् मण्डले चिट्टूर् देशस्थः अयं संस्कृत-मलयालमासपत्रिकासु प्रौढान् प्रबन्धान् प्रकाशितवान्। न केवलं संस्कृते किन्तु मलयालं हिन्दीप्रभृतिषु पौरस्त्यभाषासु निष्णातः आसीदयं महात्मा। संस्कृतपाठपुस्तकसमित्यां प्रश्नपत्रनिर्माणसमित्यां च दीर्घकालं प्रवर्तयन्नासीत्। शास्त्रपुराणादिषु तस्यावगाहता तत्सम्बन्धिनः लेखनादवगम्यते। संस्कृतकाव्यनाटकादिषु तस्य अगाधं पाण्डित्यं स्वकीयासु रचनासु द्रष्टुं शक्यते।
प्रतिभाधनस्यास्य देहवियेगे नितराम् अनुशोचयन् तस्मै अन्त्यप्रणामाञ्जलिम् अर्पयामहे।

राष्ट्रिय-संस्कृत-संगोष्ठी, संघाटकसमितिः रूपवत्कृता।

कासरगोड्- केरलीय सार्वजनीनशिक्षाविभागस्य निर्देशानुसारं प्रतिवर्षं आयोज्यमाना राष्ट्रिय-संस्कृत-संगोष्ठी अस्मिन् वर्षे जनुवरी १९ दिनाङ्के कासरगोड् नगरसभा अधिवेशनवेदिकायां आयोजयिष्यति। कार्यक्रमस्य सुगमसञ्चालनाय संघाटकसमितेः रूपवत्करणम् अद्य संजातम्।

कासरगोड् शिक्षा उपनिदेशकः डो.गिरीष् चोलयिल् वर्यः अध्यक्षपदवीमतनोत्। नगरसभासदस्यः रषीद् पूरणम् उद्घाटनं व्यदास्यत्। संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवीवर्या कार्यक्रमस्य विशदांशान् प्रत्यपादयत्। कासरगोड् डी.इ.ओ. नन्दिकेशन् , उपजिल्ला शिक्षाधिकारिणः अगस्टिन् बर्णाड्, कैलासमूर्तिः,विजयकुमारः प्रभृतयः प्राभाषन्त। संसकृतसमितेः राज्यस्तरीयः कार्यदर्शी डो. सुनिल्कुमारः स्वागतमाशशंस। जिल्ला कार्यदर्शी नन्दकुमारः कृतज्ञतां च व्याहरत्।

नवमाध्यमद्वारा यदि वर्गीयतां प्रचारयति तर्हि सपदि प्रग्रहः- मुख्यारक्षिनिदेशकः।

तिरुवनन्तपुरम् – नवमाध्यमद्वारा परोक्षतया वा धर्मविद्वेषं वर्गीयतां च मानयन् यः प्रचारणं करोति स नूनं नियमानुसारं दण्डमवाप्नोति इति मुख्यारक्षिनिदेशकः लोकनाथ् बह्रा वर्यः अवदत्।

एतादृशानि सन्देशादीनि प्रभाषणानि चलनचित्राणि च अधिकतया प्रचार्यमाणानि आरक्षिदलस्य दृष्टिगोचराणि जातानि। एतेषां पश्चात्प्रवर्तितारम् अवगत्य न्यायपथमानेष्यति इति च सो/ब्रवीत्।

राज्ये समाजमाध्यमान् प्रति रक्षिदलस्य जागरूकता कानिचित् दिनानि यावत् अनुवर्तिष्यते। एतदर्थं मण्डल रक्षिदलनेतारः उपदिष्टाः।

नैव कुर्यात् कदाचन – 12-01-2019

 

नूतना समस्या –

“नैव कुर्यात् कदाचन”

ഒന്നാംസ്ഥാനം

ഭക്തിചിന്താ മനുഷ്യാണാ-
മുത്കര്‍ഷായ ഹി വര്‍ത്തതേ
യുക്തിരാഹിത്യ ചിന്താ തു
നൈവ കുര്യാത് കദാചന

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”