Daily Archives: January 22, 2019

आर्थिकघटनायाः सन्तुलनं नास्ति।

नवदिल्ली- नरेन्द्रमोदीसर्वकारस्य पञ्चवर्षीये प्रशासने भारते आर्थिकघटनायाः सन्तुलनं विनष्टमभवत् इति पठनावेदनम्। ओक्स्फाम् इति अन्ताराष्ट्रपठनसंघस्य आवेदने निर्णायकः आश्चर्यजनकश्च अवगमः दष्टः।

विश्वे जनसंख्यायां द्वितीयस्थानसुक्ते भारते जनतायाःपञ्चाशत् परिमितानां जनानां सम्पदः तुल्यं सम्पत् मुकेश् अम्बानि, अदानि प्रभृतीनां नव कोटीश्वराणां हस्ते अस्ति इति ओक्स्फाम् आवेदनम्।

राष्ट्रे जनतायाः दशशतमितानां जनानां हस्तेषु एव राष्ट्रसम्पदां ७७.४ शतमितं सम्पत् वर्तते इति आवेदने सूचयति। मुद्रानिरोधात् परं एकवर्षाभ्यन्तरे १८ शतरोटीश्वराः नूतनतया आविर्भूता इत्यपि आवेदने अस्ति।

अनेन भारते शतकोटीश्वराणां संख्या ११९ जाता। राष्ट्रस्था २८ लक्षंकोटि समपद् एषां ११९ जनानां पार्श्वे एव वर्तते। एतत् वार्षिकायव्ययपत्रकस्य पञ्चसु एकांशः भवतीयं संख्या।

अद्वैत-विशिष्टाद्वैत-द्वैत-शुद्धाद्वैतादीनाम् मिथः समानता भेदाश्च – शङ्करनारायणः।

अद्वैत-विशिष्टाद्वैत-द्वैत-शुद्धाद्वैतादीनाम् मिथः समानता भेदाश्च – शङ्करनारायणः।