Daily Archives: January 27, 2019

शीतो देशाद्बहिर्गतः – 02-02-2019

 

नूतना समस्या –

“शीतो देशाद्बहिर्गतः”

Last date: 02-02-2019

शिलाज-रासायनिकोद्योगाः कोच्चीनगरस्य साध्यतां वर्धयिष्यति। प्रधानमन्त्री।

कोच्ची- शिलाज-रासायनिकोद्योगाः अधिकतया कोच्चीं प्राप्स्यन्ति, तथा बी.पी.सी.एल् मध्यस्थाः ऐ.आर्.ई.पी. परियोजनाः कोच्चीनगरस्य औद्योगिकसाध्यतां वर्धयिष्यतीत्यपि प्रधानमन्त्री नरेन्द्रमोदी अवदत्। केच्ची तैलशुद्धीकरणशालायां बी.पी.सी.एल्. संस्थायाः ऐ.आर्.ई.पी. परियोजनायाः उद्घाटनं निर्वक्ष्यन् भाषमाण आसीत् सः। द्विवर्षाभ्यन्तरे राष्ट्रस्थेभ्य षट् कोटिपरिमितेभ्यः जनेभ्यः पाचकवातकनालीं अदात् इति मोदीवर्यः असूचयत्।

     मुख्यमन्त्री पिणरायि विजयः केन्द्रमन्त्रिणौ धर्मेन्द्र प्रधान्, अल्फोण्स् कण्णन्तानम्, राज्यपालः ज. पी. सदाशिवं इत्यादयः समारोहे भागमभजन्त।

PRASNOTHARAM 02-02-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वेदस्य मुखं किम् ? (क) व्याकरणम्  (ख) निरुक्तम्  (ग) छन्दः
  2. ” कुटीरम्  ” इत्यस्य समानार्थकं पदम् ? (क) गृहम् (ख) घोषः  (ग) भवनम्
  3. अशक्तानाम् बलं भवति ? (क) क्षमा  (ख) चिन्ता (ग) उद्यमम् 
  4. ” कृष्णद्वैपायन ” इति कस्य नाम भवति ? (क ) कालिदासस्य  (ख) वाल्मीकेः  (ग) वेदव्यासस्य
  5. अमितम् अहितम् अनावृतम् च भक्षणम् —–। (क) त्याज्यम् (ख) उत्तमम् (ग) श्रेष्ठम्
  6. केरळानाम् राजधानी का ?  (क) तृश्शूर्  (ख) एरणाकुलम् (ग)तिरुवनन्तपुरम्
  7. ६३ इ्यस्य पदम् ?  (क) त्रिसप्ततिः (ख) त्रिषष्ठिः (ग) त्रिनवतिः
  8. आर्यसमाजस्थापकः कः ?  (क) रवीन्द्रनाथटागोऱः (ख)सुभास् चन्द्रबोसः (ग) दयानन्द सरस्वती
  9.  ” बाल ” शब्दस्य षष्ठी बहुवचनम् ? (क) बालात्  (ख) बालेषु  (ग)  बालानाम्
  10.  ” अस्मद् ” शब्दस्य तृतीया एकवचनम्  ? (क) मया  (ख) त्वया (ग) मम

ഈയാഴ്ചയിലെ വിജയി

HARIHARAN K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • HARIHARAN K
  • GANGA O M
  • MARIYA K W
  • DAWN JOSE
  • ADIDEV C S
  • ANUGRAHA ARAVIND
  • JOBY PUVATHINGAL

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”