नवमाध्यमद्वारा यदि वर्गीयतां प्रचारयति तर्हि सपदि प्रग्रहः- मुख्यारक्षिनिदेशकः।

तिरुवनन्तपुरम् – नवमाध्यमद्वारा परोक्षतया वा धर्मविद्वेषं वर्गीयतां च मानयन् यः प्रचारणं करोति स नूनं नियमानुसारं दण्डमवाप्नोति इति मुख्यारक्षिनिदेशकः लोकनाथ् बह्रा वर्यः अवदत्।

एतादृशानि सन्देशादीनि प्रभाषणानि चलनचित्राणि च अधिकतया प्रचार्यमाणानि आरक्षिदलस्य दृष्टिगोचराणि जातानि। एतेषां पश्चात्प्रवर्तितारम् अवगत्य न्यायपथमानेष्यति इति च सो/ब्रवीत्।

राज्ये समाजमाध्यमान् प्रति रक्षिदलस्य जागरूकता कानिचित् दिनानि यावत् अनुवर्तिष्यते। एतदर्थं मण्डल रक्षिदलनेतारः उपदिष्टाः।

Leave a Reply

Your email address will not be published. Required fields are marked *