चलचित्रनिदेशकः लेनिन् राजेन्द्रन् वर्यः अन्तरधात्।

तिरुवनन्तपुरम्- मलयालचलचित्रमण्डले वैविध्येन व्यक्तिमुद्राङ्कितः निदेशकः लेनिन् राजेन्द्रन् वर्यःअस्माल्लोकात् निरगात्। केरलराज्य-चलचित्र- विकास संघस्य अध्यक्षपदवीमलंकुर्वन्नासीत्।
अद्य रात्रौ अष्टवादने चेन्नै अप्पोलो चिकित्सालये आसीदस्य अन्त्यम्। कानिचित् दिनानि यावत् तत्रैव चिकित्सायामासीत्। चलचित्र अक्कादम्याः भूतपूर्वः अध्यक्षः आसीत्।
तिरुवनन्तपुरं मण्डले ऊरूट्टम्बलं देशे अयं भूजातः। पठनकाले स शक्तः कश्चन साम्यवादीप्रवर्तकः आसीत्। १९८१ तमे वर्षे वेनल् नामकं चलचित्रम् अनेन निदेशितम्। ततः १९८५ तमे वर्षे मीनमासत्तिले सूर्यन् इति चलचित्रमपि बहुप्रशंसितमभूत्। केरले आपद्रूपेण संवर्धमानं वंशीयध्रुवीकरणं प्रतिपादयन् अन्यर् इति नामकं किञ्चन चलचित्रम् २००३ तमे वर्षे अनेन कृतमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *