Daily Archives: January 7, 2019

राष्ट्रिय-संस्कृत-संगोष्ठी, संघाटकसमितिः रूपवत्कृता।

कासरगोड्- केरलीय सार्वजनीनशिक्षाविभागस्य निर्देशानुसारं प्रतिवर्षं आयोज्यमाना राष्ट्रिय-संस्कृत-संगोष्ठी अस्मिन् वर्षे जनुवरी १९ दिनाङ्के कासरगोड् नगरसभा अधिवेशनवेदिकायां आयोजयिष्यति। कार्यक्रमस्य सुगमसञ्चालनाय संघाटकसमितेः रूपवत्करणम् अद्य संजातम्।

कासरगोड् शिक्षा उपनिदेशकः डो.गिरीष् चोलयिल् वर्यः अध्यक्षपदवीमतनोत्। नगरसभासदस्यः रषीद् पूरणम् उद्घाटनं व्यदास्यत्। संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवीवर्या कार्यक्रमस्य विशदांशान् प्रत्यपादयत्। कासरगोड् डी.इ.ओ. नन्दिकेशन् , उपजिल्ला शिक्षाधिकारिणः अगस्टिन् बर्णाड्, कैलासमूर्तिः,विजयकुमारः प्रभृतयः प्राभाषन्त। संसकृतसमितेः राज्यस्तरीयः कार्यदर्शी डो. सुनिल्कुमारः स्वागतमाशशंस। जिल्ला कार्यदर्शी नन्दकुमारः कृतज्ञतां च व्याहरत्।

नवमाध्यमद्वारा यदि वर्गीयतां प्रचारयति तर्हि सपदि प्रग्रहः- मुख्यारक्षिनिदेशकः।

तिरुवनन्तपुरम् – नवमाध्यमद्वारा परोक्षतया वा धर्मविद्वेषं वर्गीयतां च मानयन् यः प्रचारणं करोति स नूनं नियमानुसारं दण्डमवाप्नोति इति मुख्यारक्षिनिदेशकः लोकनाथ् बह्रा वर्यः अवदत्।

एतादृशानि सन्देशादीनि प्रभाषणानि चलनचित्राणि च अधिकतया प्रचार्यमाणानि आरक्षिदलस्य दृष्टिगोचराणि जातानि। एतेषां पश्चात्प्रवर्तितारम् अवगत्य न्यायपथमानेष्यति इति च सो/ब्रवीत्।

राज्ये समाजमाध्यमान् प्रति रक्षिदलस्य जागरूकता कानिचित् दिनानि यावत् अनुवर्तिष्यते। एतदर्थं मण्डल रक्षिदलनेतारः उपदिष्टाः।