Daily Archives: January 6, 2019

नैव कुर्यात् कदाचन – 12-01-2019

 

नूतना समस्या –

“नैव कुर्यात् कदाचन”

ഒന്നാംസ്ഥാനം

ഭക്തിചിന്താ മനുഷ്യാണാ-
മുത്കര്‍ഷായ ഹി വര്‍ത്തതേ
യുക്തിരാഹിത്യ ചിന്താ തു
നൈവ കുര്യാത് കദാചന

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

सूचनासंरक्षणनियमं प्रवर्तयिष्यति इति केन्द्रसर्वकारः।

जलन्धर्- व्यक्तीः राष्ट्रं च सम्बन्धिन्यः सूचनाः बहिः न गच्छेयुः इति बुद्ध्या सूचनासंरक्षणनियमं प्राबल्यं कर्तुं केन्द्र सर्वकारः सज्जः भवतीति केन्द्रमन्त्री रविशङ्कर् प्रसाद् वर्यः। सूचनानां दुरुपयोगे कठिनं दण्डनमपि विधास्यति इति स अवदत्।

पञ्चाबस्थे जलन्धरे सम्पत्स्यमाने भारतीय-शास्त्र-अधिवेशने भाषमाणः आसीत् सः। आन्तरजालस्य साध्यतां समुपयुज्य विदेशराष्ट्राणि सूचनायाः दुरुपयोगं न कुर्युः इत्यतः अयं नियमः इत्यपि स न्यगादीत्।

२०१५ तमे वर्षे विश्व नवीकरण सूचनायां भारतस्य स्थानं ८१ आसीत्, परं २०१७ तमे वर्षे ६० तमे स्थाने वर्तते इति सो/सूचयत्।

PRASNOTHARAM 12-01-2019

 

प्रश्नोत्तरम्।

 

Last date : 12-01-2019

 

 

  1. भूतकालार्थे स्म योगे कः लकारः भवति ? (क) लङ् (ख) लोट् (ग) लट्)
  2. विवेकानन्दस्वामी चिक्कागोनगरे कस्मिन् वर्षे भाषणमकरोत्  ? (क)१८९३ (ख)१८३९, (ग)१७९३)
  3. प्रथमतया ज्ञानपीठपुरस्कारेण समादृतः केरलीयः? (क) कुमारनाशान् (ख) जि. शङ्करक्कुरुप्प् (ग) वल्लत्तोल्)
  4. मित्रभेदः कस्मिन् ग्रन्थे अन्तर्भवति?  (क) बृहत्कथा (ख) पञ्चतन्त्रः (ग)जातककथा)
  5. मुनेः भावः किम्?  (क) मामुनिः (ख) मुनित्रयं (ग) मौनम्)
  6. अद्य शनिवासरः चेत् प्रपरश्वः कः वासरः ? (क) मङ्गलवासरः (ख) रविवासरः (ग) बुधवासरः)
  7. समुद्रलङ्खनार्थं हनुमान् केन प्रचोदितः?  (क) जाम्बवता (ख) अङ्गदेन  (ग) सुग्रीवेण)
  8. भारते सैनिकेभ्यः दीयमानः परमोन्नतः पुरस्कारः?  कः (क) शौर्यचक्रम् (ख) परमवीरचक्रम् (ग) अर्जुनापुरस्कारः)
  9. नारायणीयम् कस्मिन् काव्यविभागे भवति?  (क) चरित्रकाव्यम् (ख)महाकाव्यम्(ग) स्तोत्रकाव्यम्)
  10. भारतस्य प्रथमः उपग्रहः कः? (क) आर्यभट्ट  (ख) चन्द्रयान् ( ग)पि.एस्.एल्.वि)

ഈയാഴ്ചയിലെ വിജയി

REJI K R

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Reji K  R
  • Renjitha K R
  • Manuel E K
  • Sreejith P K
  • Saraswathy Mohanan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”