News in Sanskrit
सुषमा स्वराज् महाभागायाः बंग्लादेश् पर्यटनम्
उपराष्ट्रपतिः चिकित्सालयात् प्रतिनिवृत्तः
ब्राह्मणेतरान् अर्चकत्वेन नियोक्तुं निर्णय एव यथार्थः विप्लवः, कुम्मनम्।
आरक्षि-स्मृति-दिवसः।
ताज् महल् शवकुटीर एवेति विवादः
पाकिस्तानीय बालकाय चिकित्सायै पारगमनानुमतिपत्रं दध्यात्।
अद्य दीपावलीपर्व, आराष्ट्रम् आघोषः।
भीकरप्रवर्तनानि विरुद्ध्य टिबट् आत्मीयनेता दलै लामा।
सर्वकारानुमतिः नास्ति, मार्पापा वर्यस्य भारतसन्दर्शने विलम्बः।
देशीय आयुर्वेददिनाचरणं-कोल्लम्।
शबरिमला विकासपद्धतेः उद्घाटनम्।
अद्य अखिललोकाायुर्वेददिवसः।
राजपथनिर्माणप्रवर्तनानि स्थगयितुम् उद्युक्तमानानां अधोगतिः।
फिफास्पर्धा अद्य नवदिल्ल्याम्।
वेंगरा निर्वाचने के.एन्.ए. खादरः।
राज्ये ६००० औषधानि निरुद्धानि। स्वास्थ्याय हानिकराणि इत्यवगतानि।
प्रभावर्मा महोदयाय पद्मप्रभापुरस्कारः।
विद्यालयेषु समरः निरुद्धः – उच्चन्यायालयः।
केरलस्य धर्मनिरपेक्ष-संस्कृतपठनम् – विचारसभा।
मातृभूमी साहित्यपुरस्कारः प्रोफ. एं.के. सानुवर्याय