News in Sanskrit
वर्षशताभ्यन्तरे भारतस्य प्रधाननगराणि आप्लावितानि भविष्यन्ति – नासा ।
छात्रेषु कायिकप्रशिक्षणम् अनिवार्यं करोति।
परिवहणमन्त्री तोमस् चाण्टी त्यागपत्रम् अयच्छत्।
रेल् निस्थानेषु अत्याधुनिकः विश्रामप्रकोष्ठः,प्रथमं कोच्ची-अनन्तपुरी निस्थानयोः।
भूमेः उपस्थितिमधिकृत्य शास्त्रज्ञानाम् अवधाननिर्देशः।
एष्यायाः मध्य-पूर्वभागे महान् भूकम्पः, १३५ जनाः मृताः
गौरी लङ्केशहत्या, अपराधिनः गृहीतप्रायाः।
नवमकक्ष्यायां पराजितानां छात्राणां कृते परिरक्षा।
कुलभूषणजादवं दृष्टुं पत्न्यै पाकिस्थानस्य अनुमतिः।
वरिष्ठनागरिकाणां कृते रिसर्वबैंक्।
जिषायाः पिता मृतावस्थायाम्।
सोलार् आयोगस्य आवेदनं विधानसभायां प्रास्तौत्।
हैदराबाद् महानगरे भिक्षाटनं निरुद्धम्।
विमुद्रीकरणनिर्णयस्य अद्य वार्षिकम्।
एष्यन् मुष्टियुद्धस्पर्धायां मेरी कोम् अन्तिमचरणं प्राप्ता।
गेयिल् विरुद्धसमरः, अद्य निर्णयो भविष्यति।
विद्यालयसौधात् पतित्वा छात्रा आहता।
हेलि कोप्टर् दुर्धटना, सौदी राजकुमारः मृतः।
निर्भय् प्रक्षेपास्त्रं पुनः परीक्षणाय सज्जं भवति।
राष्ट्रीयविचारसत्रं तृप्पूणित्तुरा संस्कृतकलाशालायाम्।