News in Sanskrit
ओखी दुरन्तः, रक्षामन्त्री निर्मला सीताराम् वर्या अद्य अनन्तपुरीं प्राप्नोति।
केरलवेलासु भीमोर्मिप्रभावः, तीरदेशवासिनः सावधानाः भवेयुः इति जाग्रतानिर्देशः।
ओखी चक्रवातः शक्तिं प्राप्य लक्षद्वीपं प्रति, राज्ये २४ होराः अवधाननिर्देशः।
देशीय-संस्कृत-विचारसभा।
गोविक्रयनिरोधः- विवादविज्ञापनं प्रतिगृह्णाति।
आङ् सान् स्यूची वर्यायाः ओक्स्फोर्ड पुरस्कारं प्रत्यपाययत्।
संस्कृतविचारसभा श्वः सम्पत्स्यते ।
पद्मावती चलच्चित्राय ऐक्यदार्ढ्यं विना कैरली चलचित्रमण्डलम्, कल्मषदिनाचरणात् व्यत्यचलत्।
अद्य संस्थापनादिनम्। विश्वविद्यालयेषु विशेषकार्यक्रमान् आयोजयिष्यति।
पेरुम्पटवं श्रीधरस्य ‘ओरु सङ्कीर्तनं पोले’ इत्याख्यायिका शततमं मुद्रणं याति।
राज्ये मीसिल्स्-रूबेल्ला निवारकौषधानां प्रदानाय कालपरिधिः दीर्घिता।
इस्रायेल् प्रधानमन्त्री चतुर्दिवसीयसन्दर्शनार्थं भारतमायाति।
राष्ट्रपतिभवने सामान्यजनानामपि प्रवेशानुमतिः।
“सैबर्-स्पेस्” द्विदिवसीयं विश्वसम्मेलनं नवदिल्ल्याम्।
भविष्यनिधिं विना ३०८८ भाषाध्यापकाः|
राज्यस्तरीयः विद्यालयशास्त्रोत्सवः कोषिक्कोट् जनपदे।६८०२ छात्राः परीक्षणेन सह आगमिष्यन्ति।
४८ तमस्य गोवा चलचित्रोत्सवस्य प्रौढगम्भीरः आरम्भः।
भूतपूर्वः केन्द्रमन्त्री प्रियरञ्जन् दास् मुन्षी दिवंगतः।
विद्यालयीयकलोत्सवः, पञ्चविंशति वेदिकाः, तेक्किन् काट् मुख्यवेदिका।
जयललितायाः वासस्थले आयकरविभागेन सहसान्वीक्षणम्।