News in Sanskrit
विमुद्रीकरणम् – पञ्चदश-लक्षकोटिरूप्यकाणि प्रत्यागतानि।
गौरीलङ्केशहत्याविषये विशिष्टान्वीक्षणवृन्दम्।
डोकलामक्षेत्रात् निजसैनिकाः परावर्तिताः।
मानभङ्गवीरस्य विंशतिमितवर्षाणि कारागृहवासः।
बिहारराज्ये जलोपप्लवः – मृतसंख्या ५६
राजीवगान्धिनः जन्मदिनमायोजयति।
ऐ.एस् भीकराक्रमणघटनायां १३ जनाः मृताः।
कार्षिककेरलस्य नववत्सरारंभः।
उत्तरप्रदेशे बालमरणं – संख्या ६३एधिता ।
उत्तरप्रदेशे अन्वेषणसमितेः अध्यक्षः मुख्यसचिवः।
उपराष्ट्रपतिः दशवर्षाणि प्रपूरयति।
कोण्ग्रस् दलीयैः आत्मपरिशोधना करणीया।
त्रिराष्ट्रीय क्रिक्केट् क्रीडायां भारतस्य विजयः।
ब्लू वेयिल् – विनाशकारी।
संस्कृतसप्ताहः आयोज्यते।
चीना-भारतीयम्।
यत्र नार्यस्तु पूज्यन्ते…।
देशस्य परमो धर्मः सहिष्णुतैव भवितव्यम्।
नीत्यायोगस्य उपाध्यक्षः अर्थशास्त्री राजीवकुमारः।
उपराष्ट्रपतेः शपथवचनं शुक्रवासरे।