News in Sanskrit
अपघाते पतितानां कृते ४८ होरापर्यन्तं निःशुल्का चिकित्सा।
उदयभानोः पश्चात् प्रमुखाः निगृहीष्यन्ते।
एषुत्तच्छन् पुरस्कारः कवये सच्चिदानन्दाय।
अद्य केरलानां जन्मदिनम्।
संस्कृताध्यापकपरिषदः राज्यस्तरीयं सम्मेलनम्।
इन्दिरागान्धिनः स्मरणदिनम्।
सेतुः भित्वा एका मृता, बहवः आहताः।
गायिका एस्. जानकी सङ्गीतवेदिकाम् आपृच्छत्।
हादियायाः मोचनार्थं तुरन्तप्रवर्तनम् अनिवार्यम् – सच्चिदानन्दः।
न्यायालयेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः।
केरलं राज्यान्तराणाम् आदर्शभूतं राज्यं, सर्वेषु रङ्गेषु पुरोवर्ति-राष्ट्रपतिः।
मुद्रानिरोधः- सज्जीकरणाय समयः देयः आसीत्।-अरुन्धती भट्टाचार्या।
पुनत्तिल् कुञ्ञब्दुल्ला वर्यः दिवंगतः।
जातीयस्पर्धासंवर्धकेषु विषयेषु तीव्रा कर्मचेष्टा आवश्यकी-मुख्यमन्त्री।
विश्वचषक-पादकन्दुकक्रीडायाः अन्तिमस्पर्धा।
एस्.एस्. एल्.सी. परीक्षायां परिष्कारः- समयसारिणी प्रख्यापिता।
ऐ.वी. शशी मृतिमुपगतः
गुरुवायुपुरमन्दिरे अहिन्दूनां प्रवेशः, सर्वकारेण पुरो गन्तव्यम् – तन्त्री।
कौमारकेरळानाम् आवेगस्य अद्य परिसमाप्तिः
एष्या चषक होक्की स्पर्धा-विजयकिरीटः भारताय।