News in Sanskrit
सोलार् वञ्चनाकाण्डः- नेतारः आगस्कारिणः
राजनैतिकलक्ष्याय वंशीयवादाय च भाषा नोपयोक्तव्या – कोटियेरि.
अनुपं खेर् – पूणे चलचित्र निकायस्य अध्यक्षः।
साम्पत्तिकमान्द्यमवरोद्धुं समितेः अवलोकनम् अद्य।
विद्यालयसुरक्षामधिकृत्य शीर्षन्यायालयः।
दुरन्तमनुवर्तते-उत्तरप्रदेशे पुनरपि शिशुमरणम्।
वयलार् पुरस्कारः टी.डी. रामकृष्णाय ।
केरऴान् अभिनन्द्य राष्ट्रपतिः।
अद्य वायुसेनादिवसः।
राष्ट्रपतिः श्वः केरलदेशे
फिफा-विश्वचषकस्पर्धा।
साहित्यस्य कृते नोबल् पुरस्कारः कासुवे इषिगुरो वर्याय।
राष्ट्रस्य आर्थिकविकासमानम् अधोगतिं प्राप्नोतीति प्रधानमन्त्रिणा अङ्गीकृतम्
इन्धनतैलस्य मूल्यं न्यनीकृतम्।
अमेरिकायां गोलिकावर्षणम् – ५० मृताः।
कोच्ची मेट्रो- द्वितीयश्रेण्याः उद्घाटनम् अद्य।
रोहिङ्ग्या समस्या – स्यूचीं विरुद्ध्य प्रक्षोभः।
देशस्नेहः न अध्यापनीयः – उद्धव ताक्करे
रेयिल-यात्रिकाणां सुरक्षां सुनिश्चेतुं उपायान् समुद्घोषितवान्।
दूरदर्शनस्य भौमसम्प्रेषणं परिसमाप्यते।