राष्ट्रपतिभवने सामान्यजनानामपि प्रवेशानुमतिः।

नवदिल्ली – भारतराष्ट्रपतेः औद्योगिकवसतौ राष्ट्रपतिभवने इतःपरं सामान्यजनानामपि सन्दर्शनानुमतिः। अनेन सामान्यजनाः राष्ट्रपतिभवनस्यान्तः प्रवेष्टुं शक्नुवन्ति। प्रतिवारं गुरुवासरादारभ्य रविवासरपर्यन्तं चतुर्षु दिनेषु सन्दर्शनं साध्यं भवति। तदर्थं प्रतिशीर्षं ५०रूप्यकाणां चीटिका स्वीकर्तव्या। बालानां कृते अवमोकः वर्तते। प्रातः ९ वादनतः सायं ५ वादनपर्यन्तं सन्दर्शनं कर्तुं शक्यते। प्रवेशार्थं भारतीयाः प्रतिच्छायायुक्तम् अभिज्ञापत्रं समर्पयेयुः। वैदेशिकानां कृते पारपत्रम् (Passport) आवश्यकम्।

Leave a Reply

Your email address will not be published. Required fields are marked *