News in Sanskrit
प्रधानमन्त्री अद्य केरलराज्ये, अनन्तपुरी सुरक्षावलये।
मुम्बै अन्धेरी स्थले अग्निबाधा, १२ जनाः मृता। बहवः अन्तः स्थगिताः।
केरला-स्कूल् कलोत्सवस्य अवलोकनसभा सम्पन्ना।
संसदः शैत्यकालाधिवेशनम् अद्य प्रारभते।
जिषावधव्यवहारः अपराधिने मृत्युदण्डः।
ओखी दुरन्ते मृतानां संख्या ६४, प्रत्यभिज्ञां विना ३६ मतशरीराणि।
सौदि-अरबियाराज्ये चलचित्रनिरोधनस्य समाप्तिः।
पूर्वसंस्कृतिज्ञानं संस्कृते एव, शङ्कराचार्यः विज्ञानस्य प्रतीकम्, – मुख्यमन्त्री।
डो. धर्मराज् अटाट् कालटिसर्वकलाशालायाः उपकुलपतिः।
ओखी दुरन्ते फ्रान्सिस् मार्पापा अन्वशोचत्।
राजभवनं प्रति मत्स्यबन्धनकर्मकराणां पथसञ्चलनं प्रारभत।
राज्यस्तरीय-विद्यालयकलोत्सवार्थं तृशिवपुरनगरं सज्जम्।
गुजरातनिर्वाचनस्य प्रथमघट्टः।
अन्ताराष्ट्र चलचित्रोत्सवस्य अद्य शुभारम्भः।
ओखी चक्रवातेन बाधितानां कृते १५० कोटिमितसहायपद्धतिः प्रख्यापितः।
जेरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुम् उद्यमः, विरुध्य अरब् राष्ट्राणि यूरोपीयराष्ट्राणि च।
अम्बेद्कराय श्रद्धाञ्जलिः।
सामान्यविद्याभ्यास-संरक्षणयज्ञः अस्माभिः दृढयितव्यः – शिक्षामन्त्री।
बोलीवुड् चलच्चित्रलोके इतिहासतारकं शशिकपूर् वर्यः दिवंगतः।
भोपाल् दुरन्तस्य त्रयस्त्रिंशत्तमं वार्षिकं, क्षतिपूर्तिमलभमानाः बहवः।