News in Sanskrit
मरात्ता – दलित् सङ्घर्षः विपक्षदलानां कोलाहलेन संसदः स्तम्भनम्।
अभियाचना स्थिरसमितिं नेष्यति, वैद्यानां कर्मन्यासः अवसितः।
सचिवालये कर्मकराणाम् उपस्थितिः रन्ध्रिकाद्वारा कर्तव्या।
श्रीनारायणगुरुदेवस्य दर्शनानि जीवने प्रावर्तिकानि कुर्युः – प्रधानमन्त्री।
पद्मावती चलनचित्रस्य सोपाधिकम् प्रदर्शनानुमतिपत्रम्।
मद्रस्सासु संस्कृतं पाठ्यविषयं करोति।
आर्थिक-उपकक्षा अफ्गानिस्थानपर्यन्तं नेतुं निर्णयः। उपकक्षा भारतविरुद्धा नास्ति।
संस्कृतसंरक्षणं समाजस्य कर्तव्यम् – स्वामी कृष्णात्मानन्दमहाराजः।
देहल्यां नीहारप्रावरणम्, १८ रेल्यानानि अपकृष्टानि।
मणडलकालस्य परिसमाप्तिः, शबरिमलामन्दिरे अद्य मणडलपूजा।
स्नेहस्य सद्भावस्य च सन्देशेन सह अद्य क्रिस्तुमस् आघुष्यते
पूर्णवेदपुर्यां वार्षिकशास्त्रसदः।
गणतन्त्रदिवस खलूरिकायां केरलस्यापि प्रातिनिध्यम्।
माधवगणितपुरस्कारः अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय।
केन्द्र-साहित्य-अक्कादमी पुरस्कारः के.पी. रामनुण्णी वर्याय।
राष्ट्रिय वरिष्ठकायिकक्रीडायां केरलस्य किरीटम्।
वित्तकोशे महती अग्निबाधा
देशाभिमानी साहित्यपुरस्कारः कथाकाराय टी. पद्मनाभाय।
५८ तमः केरलविद्यालयीयकलेत्सवः गोपुरद्वारमागतः।
केरल संस्कृताध्यापक फेडरेषन् ४० तमं राज्यस्तरीयाधिवेशनं कासरगोड् नगरे, लोगो प्रकाशितम्।