शिक्षाविभागस्य घटनां परिवर्तयति। डि-इ-ओ-, ए-इ-ओ- कार्यालयाः न भविष्यन्ति।

तिरुवनन्तपुरम्- केरलराज्ये विद्यालयानाम् एकीकरणविषये खादर् समितेः आवेदनस्य क्रियान्वयनाय यत्नः आरब्धः। अस्य भागत्वेन राज्ये उपशिक्षाधिकारिणः (ए-इ-ओ) मण्डलशिक्षाधिकारिणः (डि-इ-ओ-)च कार्यालयाः न भविष्यन्ति। तत्स्थाने ब्लोक्, महानगरप्रदेशेषु विद्यालयीय शिक्षाधिकारिणां ( एस् इ ओ) कार्यालयाः एव आवेदिताः।

मण्डलस्तरे शिक्षा उपनिदेशकानां (डि डि इ) कार्यालयाः अतिरिक्तनिदेशकानां (जोयिन्ट् डयरक्टर् ) कार्यालयरूपेण परिवर्तयन्ति।

अनेन राज्ये प्राक्-प्राथमिककक्ष्यातः उच्चतरकक्ष्यापर्यन्तं प्रशासनं एकतन्त्वात्मकं भविता। वोक्केशनल् हयर् सेक्कन्टरि विभागाय पृथक् प्राशासनिक व्यवस्था न भविष्यन्ति च।

Leave a Reply

Your email address will not be published. Required fields are marked *