संस्कृताध्याापकपरिशीलनवर्गः समारब्धः।

SCERT संस्थायाः नेतृत्वे नवाध्यापकपरिशीलनवर्गः पालक्काट् जिल्लायां मुण्डूर् ग्रामे IRTC केन्द्रे समारब्धः। षड्दिवसीयेस्मिन् परिशीलनवर्गे पञ्चाशदधिकाः संस्कृताध्यापकाः वर्तन्ते। आवासीयरीत्या आयोजिते∫स्मिन् वर्गे प्रातः षट् वादनादारभ्य रात्रौ दशवादनपर्यन्तं  कार्यक्रमाः विद्यन्ते।

  परिशीलनवर्गस्यास्य औपचारिकोद्घाटनं मुण्डूर् ग्रामपञ्चायत्त् अध्यक्षा श्रीमती सजिता एम्. के. कृतवती। ब्लोक् विकसनकार्याध्यक्षा प्रिया ओ.वि, पालक्काट् विद्याभ्यास उपडयरक्टर् श्री पि.वी. मनोज़कुमार्, अध्यापकप्रशिक्षणकेन्द्रस्य अध्यापिका श्रीमती के.वि. राधा च भाषणं कृतवन्तः।

    SCERT संस्कृतविभागस्य गवेषकः श्री श्रीकण्ठः परिशीलनवर्गस्य समायोजकः भवति। परिशीलनवर्गे विशिष्टव्यक्तीनां नेतृत्वे प्रशिक्षणं, सांस्कृतिककार्यक्रमाः, कायिकक्षमतावर्धनं, पठनयात्रा च समायोजितमस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *