विश्व-प्रसन्नता-वृत्तान्तः- फिन्लान्ट् विश्वे सन्तुष्टतमं राष्ट्रम्।

मनिल- विश्वे सन्तुष्टतमं राष्ट्रं फिन्लान्ट् एव। अन्ताराष्ट्र-सन्तोषदिवसे मार्च् २० दिनाङ्के प्रकाशिते विश्वप्रसन्नतावृत्तान्ते अयं विषयः सूचितः। प्रतिशीर्षायः सामाजिकसमर्थनं, आयुर्दैर्घ्यं, स्वातन्त्र्यं, उदारसमुपगमः न्यूनम् अत्याचारम् इत्यादीन् घटकान् परिगणय्य दत्तान् अङ्कान् आधारीकृत्यैव कस्यचन राष्ट्रस्य प्रसन्नतामानं निर्णयति। उन्नताङ्कप्रापकं राष्ट्रम् उन्नतस्थानमलंकरोति। अस्याम् अनुसूचिकायां भारतस्य स्थानं १२६ भवति।

ऐक्यराष्ट्रसभायाः सस्टैनबिल् डेवलप्मेन्ट् सोलूषन् नेट्वर्क् एव प्रतिवर्षं विश्वप्रसन्नतावृत्तान्तं प्रकाशयति। अस्मिन् विषये १५० अधिकेषु राष्ट्रेषु जनेभ्यः अभिप्रायं स्वीकरोति।

नेपाल्, चीना,बङ्ग्लादेश्, श्रीलङ्का इत्यादिराष्ट्राणां पश्चादेव भारतस्य स्थानम्।

Leave a Reply

Your email address will not be published. Required fields are marked *