पूर्वसंस्कृतिज्ञानं संस्कृते एव, शङ्कराचार्यः विज्ञानस्य प्रतीकम्, – मुख्यमन्त्री।

अस्माकं संस्कृतेः अधिष्ठानं संस्कृतभाषा एव तां भाषां न्यूनीकर्तुं य़ः परिश्रमः सः विज्ञानस्य पिधानसमः स्यात् इति केरलमुख्यमन्त्री श्री पिणरायि विजयःअवदत्। विज्ञानेन दिग्विजयमवाप्तवान् शङ्कराचार्यः। विज्ञानेन अन्धकारनिरासरूपी आसीत् तस्य दिग्विजययात्रा। शङ्राचार्यस्य नामधारिणः विश्वविद्यालयस्य लक्ष्यम् उत्तरदायित्वं च तादृश एव भवेत् इत्यपि स न्यगादीत्।कालटी सर्वकलाशालायाः रजतजयन्ती समारोहम् उद्घाटनं कुर्वन् भाषमाण आसीत् मुख्यमन्त्री। उपकुलपतिः डो. धर्मराज अटाट् अध्यक्षः आसीत्। भूतपूर्वाः उपकुलपतिवर्याः समारोहे समादृताः।

Leave a Reply

Your email address will not be published. Required fields are marked *