News in Sanskrit
न्यायाधिपस्य लोया वर्यस्य मृत्युः – पुत्रस्य प्रस्तावना प्रेरणया एव, मरणे दुरूहता अन्वेष्टव्या इति बन्धुः।
केरलं व्यवसायिनां सौहृदं राज्यम् – राज्यपालः ज. पी. सदाशिवम्।
विधानसभायाः चेङ्ङन्नूर् मण्डलसामाजिकः के.के. रामचन्द्रन् नायर् दिवंगतः।
भीतिमपनीय प्रजातन्त्रसंरक्षणार्थम् उद्घोषणीयम् – यश्वन्त् सिन्हा।
केरलविद्यालयकलोत्सवम् आगामिनि वर्षे युनेस्को पैतृकानुसूचिकायाम् अन्तर्भावयति।
विवेकानन्दजयन्ती – अद्य देशीययुवजनदिनम्।
न्यायाधीशः के.एम्. जोसफ् सर्वोच्चन्यायालये प्राड्विवाकः
श्रीमान् के. शिवन् ऐ.एस्. आर्.ओ. निदेशकः।
नववाणी मॊबैल् अप्लिक्केषन् समुद्घाटितम्।
५९ तमः विद्यालयीयकलोत्सवः आलप्पुषा नगरे सम्पत्स्यते।
अन्तिमस्पर्धायामिदानीं कोषिक्कोट् जिल्ला अग्रिमस्थाने।
विद्यालयीयकलोत्सवे संस्कृतोत्सववेदिकायां विचारसभा सम्पन्ना।
कौमारकलोत्सवः ६५५ अङ्कैः कोषिक्कोट् अग्रे सरति।
कलोत्सववेदिकासु प्रेक्षकाणाम् आधिक्यम्।
संस्कृतप्रदर्शनशालायाः उद्घाटनम्।
संस्कृतोत्सवे ४०मिताङ्कैः सह कोषिक्कोट् अग्रिमस्थाने।
संस्कृतोत्सवस्य शुभारम्भः।
तृशिवपुरे कौमारकलोत्सवस्य अद्य शुभारम्भः।
विद्यालयीयकलोत्सवः, केचन विधिकर्तारः प्रतिन्यवर्तन्त।
नववाणी मोबैल् आप् समर्पणम्।