माधवगणितपुरस्कारः अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय।

इरिङालक्कुटा – संग्राममाधव-गणितकेन्द्रेण आयोजितः माधवगणितपुरस्कारम् अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय   समार्पयत्। केरलीयगणितमधिकृत्य गवेषणाय नेतृरूपं योगदानं कुर्वन्नस्ति डो. सुब्रह्मण्यम्।राष्ट्रिय गणिदिनमनुबन्ध्य इरिङ्ङालक्कुटायां  पुरस्कारं समार्पयत्। केन्द्र-पर्यटनमन्त्री अल्फोण्स् कण्णन्तानं विशिष्टातिथिरासीत्।
शिक्षा संस्कृति उत्थान् न्यास् देशीय वेदगणितप्रमुख् डो. कैलास् विश्वकर्मापि मुख्यातिथिति रूपेण उपस्थितः आसीत्। कोच्ची मत्स्य-समुद्रानुसन्धान विश्वविद्यालयस्य उपकुलपतिः डो. ए. रामचन्द्रन्, डो. वी.पी. एन् नम्पूतिरी प्रभृतयः भागमभजत। अधिवेशनेन समं युवगणितप्रतिभा सङ्गममपि आयोजिता। राज्यस्तरीय गणितशास्त्रविजयिनः सम्मेलने आदृताः अभवन्। २.३० वादने छात्राणां कृते गणितप्रश्नोत्तरस्पर्धापि  चालिता।
माधवाचार्यस्य जन्मगृहे कल्लेट्टुंकरा इरिङ्ङालप्पिल्लिमनायां प्रचालिते माधवानुस्मरणसम्मेलने सभासदस्यः प्रोफ. रिच्चार्ट हे वर्यः  मुख्यतिथिरासीत्। जन्मगृहमधिकृत्य आचार्यस्य सूचनानुसारं प्रतीकरूपेण गृहसमीपं वृक्षरोपणं कृतम्। अस्मिन् समारोहे शिक्षा संस्कृति उत्थान् न्यास् राज्याध्यक्षः डो. एन्. सी. इन्दुचूडः पौरप्रमुखाः जनप्रतिनिधयश्च भागमभजत।

Leave a Reply

Your email address will not be published. Required fields are marked *