संस्कृतपठनेन चिन्ताशक्तेः बुद्धेश्च वर्धनमिति गवेषणफलम्।

नवदिल्ली – संस्कृतं पठेच्चेत् स्मृतेः वर्धनं भवेदिति अनुसन्धानफलम्। नाडीशास्त्रज्ञः जेयिंस् हार्ट्सेल् वर्यः एतदधिकृत्य सूचना सइन्टिफिक् अमेरिक्कन् जेर्णल् इति पत्रिकायां प्रकाशितवान्।

     संस्कृतस्य लेखनेन पठनेन अध्ययनेन च चिन्ताशक्तिः वर्धते बुद्धिश्च विकसति। इत्येव हार्ट्सेलस्य वादः। शास्त्रीयरीत्या यजुर्नेदं पठितान् पण्डितानेव स अनुसन्धानार्थं चितवान्। चितेषु ४२ अङ्गेषु २१ जनाः संस्कृतपण्डिताः आसन्। द्वयोः विभागयोः स्मृतिं धिषणां च अङ्कयन्नेव गवेषणफलं सज्जीकृतम्। स्वतन्त्ररूपेण चिन्तनार्थं संस्कृतं सहायकमिति स्वानुभवं पुरस्कृत्य स समर्थितवान्।

Leave a Reply

Your email address will not be published. Required fields are marked *