विवेकानन्दजयन्ती – अद्य देशीययुवजनदिनम्।

उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत – सार्धैकशतकात् पूर्वम् इदम् उपनिषद्वाक्यम् उद्घोषयन् कश्चन युवकः भारतीयानां मनसि स्थिरप्रतिष्ठामभवत्। भारतीयानाम् आत्मीयाचार्यः नवोत्थाननायकश्च आसीत् स युवकः।स एव स्वकर्मणा वचसा मनसा च सर्वेषां हृदयपुण्डरीके वासं कुर्वाणः स्वामी विवेकानन्दः। अमेरिक्कायां चिक्कागो नगरे संवृत्ते प्रथमे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिरूपेण भागं भजन् सर्वेषां प्रशंसाभाजनमभूत् स महात्मा। वंगदेशे विश्वनाथ दत्तस्य पुत्रत्वेन भूजातः नरेन्द्रनाथदत्त एव पश्चात् सन्यासं स्वीकृत्य विवेकानन्द इति नाम स्वीकृतवान्। श्रीरामकृष्णपरमहंसस्य शिष्यः आसीदयं महात्मा। अस्य जन्मदिवसः युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे एतस्य निर्णयो जातः। ततःप्रभृति प्रतिवर्षं विविधैः कार्यक्रमैः युवजनदिनम् आघुष्यते।

Leave a Reply

Your email address will not be published. Required fields are marked *