न्यायाधिपस्य लोया वर्यस्य मृत्युः – पुत्रस्य प्रस्तावना प्रेरणया एव, मरणे दुरूहता अन्वेष्टव्या इति बन्धुः।

मुम्बै- सोह्राबुद्दीन् व्याजसङ्घर्षव्यवहारे प्राड्विवाकपदवीमलंकृतस्य न्यायाधिपस्य बी.एच्. लोया वर्यस्य दुरूहमरणम् अन्वेष्टव्यमिति तस्य बन्धुः श्रीनिवासलोया वर्यःअवदत्। मरणे दुरूहता नास्तीति न्यायाधिपस्य लोयावर्यस्य पुत्रस्य अनूज्लोयस्य प्रस्तावना प्रेरणयैवेति श्रीनिवास लोयस्य वादः। अनूज् लोया युवक एव, पितुः मरणसमये स किशोरावस्थायामेवासीत्। बाह्यप्रेरणया एव तस्य तादृशं प्रतिकरणमिति मन्ये इत्यपि कारवन् मासपत्रिकायाःकृते दत्ते अभिमुखे स अवदत्।

     सोह्राबुद्दीन् व्याजसङ्घर्षव्यवहारे बी.एच्. लोया वर्य एव न्यायालये वादमशृणोत्। तस्मिन् व्यवहारे भा.ज.पा. दलस्याध्यक्षः आमित् षा वर्यःअभिशस्तकः आसीत्। सहन्यायाधिपस्य पुत्र्याः विवाहे भागं भजितुं गतः लोया वर्यः २०१४ दिसम्बर् प्रथमे दिने हृदयाघातेन मृतः इति पारिवारिकेभ्यः सूचना दत्ता। परन्तु प्रेतपरिशोधनायां तादृशं कारणं नावगतम्। अतः बान्धवाः संशयालवः जातः। व्यवहारे अमित्षा वर्याय अनुकूलविधिसम्पादनार्थं १०० कोटि रूप्यकाणां पारितोषिकं न्यायाधिपाय वाग्दत्तम्। परन्तु स तन्निरस्तवान्, ततः परं एकसप्ताहाभ्यन्तरे लोयावर्यः दुरूहसाहचर्ये मृतः इति पारिवारिकाणां वादः।

     सोह्राबुद्दीन् व्याजसङ्घर्षसमये गुजरात् राज्ये गृहमन्त्री आसीत् अमित् षा वर्यः

Leave a Reply

Your email address will not be published. Required fields are marked *