केरलविद्यालयकलोत्सवम् आगामिनि वर्षे युनेस्को पैतृकानुसूचिकायाम् अन्तर्भावयति।

तृशूर् – तृशिवपुरे सम्पन्नं ५८ तमं विद्यालयकलोत्सवं युनेस्को पैतृकानुसूचिकाय़ाम् अन्तर्भावयितुम् अनुमतिर्जाता। एतदर्थं युनेस्को मुख्यनिदेशकं प्रति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः पत्रं प्रेषितवानासीत्।

     राज्य-शिक्षाविभागः एतदर्थं श्रममारभत। आगामिनि वर्षे एषः कलोत्सवः युनेस्को अनुसूचिकायां स्थानं लभेत इति सामान्यशिक्षानिदेशकः के.वी.मोहन् कुमार् एे.ए.एस्. अवदत्। भारते इतःपर्यन्तं को/पि कलोत्सवः अस्यां पट्टिकायां न आगतः एष्यायाः बृहत्तमः कलोत्सवः भवति अस्माकं कलोत्सवः। युनेस्को अङ्गीकारः केरलस्य तथा अस्य कलोत्सवस्य च यशः अन्ताराष्ट्रतले व्यापयितुं समर्थ इति सो/वदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *