गुरु वन्दनम् पट्टाम्पि सम्पन्नम्l

पट्टाम्पि – श्री नीलकण्ठ संस्कृत महाविद्यालये दशमितवर्षाणि संस्कृतविभागस्य अध्यक्ष पदमलङ्कुर्वतः डा के जी पौलोस् वर्यस्य श्रीमती टी के सरलायाश्च अशीति जन्मदिनाघोषः- “गुरु वन्दनं पट्टाम्पि ” इति नामकः सम्पन्न :। पट्टाम्पि महाविद्यालये मार्च् मासस्य सप्तविंशतितमे आसीत् अयम् आघोषः । महाविद्यालयस्य सुसज्जीकृते सभामण्डपे पट्टाम्पी संसदीयः श्री मुहम्मद् मुहसिन् आघोषस्य औपचारिकम् उद्घाटनं निरवहत् । मानवानां एकीकरणे भाषायाः महत्स्थानमस्तीति तेनानुस्मारितम् । संस्कृतं मानवानाम् एकीकरणाय तथा समाजस्य परिष्कराणाय सप्रयोजकं करणीयमिति स उक्तवान् ।

 उद्घाटनसभायां महाविद्यालयस्य प्राचार्यः ङा दिलीप् सी डी आध्यक्षपदम् अलङ्कृतवान् । सङ्घाटकसमित्या : कार्यदशी श्री उण्णिकृष्णन् चाषियाट् आमुख भाषणम् अकरोत् । मलयाल सर्वकलाशालायाः उपकुलपति : डा एल् . सुषमा मुख्यं भाषणं कृतवती । श्री मुहम्मद् मोहसिन् आदर फलकं दम्पत्योः अदात् । डा राजेष् कुमार् . ( कुलसचिवःकेरल कलामण्डलम् , ) डा पि एम् वारियर् (कोट्टककल् आर्यवैद्य शालायाः मुख्यवैद्यः) डो सी पी चित्रभानु ( प्रोफ्सर पट्टाम्पी महाविद्यालय : ) डा षर्मिला के तङ्कप्पन् ‘ ( कार्यदर्शी AKGCT महाविद्यालयः) च आशंसाभाषणानि अकुर्वन् । डा के जी पौलोस् टी के सरला च प्रतिवचनभाषणं चाकुरुताम् । सभायां विविधानां ग्रन्थानां प्रकाशनमपि सम्पन्नम् । संस्कृत विभागस्य अध्यक्ष : डा वासु महोदयः सभायै स्वागतमाशशंस । सङ्घाटकसमित्या : उपाध्यक्षः श्री एम् एस् शर्मा कृतज्ञताभाषणं च अवदत् ।

 ङा पी वी रामन् कुट्टी, डा के एच् सुब्रह्मण्यः, डो सी एम् नील कण्ठ: , श्री जीव ( विद्यार्थी )डा.पी के मुहम्मद् कुट्टी ,पी एम् वासुदेवन्, श्री के एम् परमेश्वरन् च गुरुवन्दनस्य सङ्घाटने प्रचालने च प्रयतितवन्तः आसन् । अशीति आघोषवस्य भागत्वेन विशिष्टा सग्धिः च सम्पन्ना । शिष्याः छात्राः पौरमुख्याश्च त्रिशतमिताः भागभाज : आसन् ।

डो के जी पौलस् तृप्पूणितुरा संस्कृत महाविद्यालयस्य प्राचार्य : श्रीशडकर संस्कृत सर्वकलाशालायाः प्रथमः कुलसचिवः ‘केरल कलामण्डलं कल्पित सर्वकलाशालायाः उपकुलपति : कोटककल् आयुर्वेद वैद्यशालायाः ग्रन्थ प्रकाशनाध्यक्ष : इत्यादिषु पदेषु अपि विराजमानः आसीत् । आङगले तथा कैरल्यां च अनेन पञ्चाशदधिका ग्रन्था : रचिताः सन्ति । नटाङ्कुश कूटियाट्टम् कैरली परिभाषा कूटियाट्टत्तिनु ओरामुखम्, बालबोधनम् लघुसंस्कृतम् इत्याद्याः तेषु प्रमुखाः सन्ति । 2023 तमे वर्ष केन्द्र साहित्य अक्कादमी संस्थायाः भाषा संस्थान् पुरस्कारेणापि आदृत: अयं महानुभावः ।

Leave a Reply

Your email address will not be published. Required fields are marked *