सुनिता विल्यम्स् प्रतिनिवृत्ता।

फ्लोरिडा- प्रतिपालनस्य विरामं संसूच्य सुनिता विल्यम्स् तस्याः सङ्गश्च सञ्चार्यमाणं क्रू-९ इति बहिराकाशपेटकं मेक्सिक्का अन्तस्समुद्रे फ्लोरिडा तीरसमीपे समुद्रे अवततार। स्पेस् एक्स्प्रस् संस्थानस्य एं वि मेगन् इति महानैका पेटकं यात्रिकान् च समुद्रात् स्वीकृत्य तीरं नेतुं यतते। एवं मासेभ्यः पूर्वम् आरब्धं दौत्यं ,फलं याति।
कुजवासरे भारतीयसमयः प्रातः १०-३५ वादने एव फ्रीडं ड्रागन् इति पेटकं अन्ताराष्ट्र बहिराकाशनिलयात् प्रस्थितमासीत्। निक् हेग्, सुनिता विल्यम्स्, बुच् विल्मोर् तथा रूस् राष्ट्रीय बहिराकाशसञ्चारी अलक्साण्डर् गोर्बुनोव् इत्येते आसीत् पेटकस्थाः यात्रिकाः। सुनिता विल्यम्स्, बुच् विल्मोर् च नवमासीयं दौत्यं सावेशं सम्पूर्यैव भूमिं प्रतिनिवृत्तौ।
Leave a Reply