अद्यतन वार्ताः – 03-05-2025
🎈🎈🎈🎈🎈🎈
**क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य त्रीणि मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शनि वासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी। **
🎈🎈🎈🎈🎈🎈
🎈विशिञ्जंम् अन्तर्राष्ट्रीयपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्।
🎈विशिञ्जं पत्तनस्य शुभाशयाः सर्वाः निवेदयामि इति विपक्षनेता वी.डी. सतीशन् उक्तवान्।
🎈विश्वश्रमिकदिने एव के.एस्.आर्.टी.सी. कर्मकर्तृभ्यः वेतनं दातुं शक्यम् इत्यस्य हर्षं परिवहनमन्त्रि: के.बी. गणेशकुमारः प्रकाशितवान्।
🎈आशावर्धिकानां आग्रहाणि सरकारेण स्वीकृतानि न सन्ति इति कारणेन सचिवालयस्य द्वारे निराहारव्रतम् आशावर्धिकाः परित्यक्तवन्तः।
🎈२०२४-२५ अध्ययनवर्षस्य सी.बी.एस्.ई. दशमद्वादशकक्ष्यायाः परिणामः मेई-मासस्य अष्टमदिनात् पूर्वं प्रकाश्यते इति अधिकृतैः सूचना दत्ता।
🎈भारत-पाकिस्तानयोः सीमायाम् जामकानि स्थाप्य भारतदेशेन पञ्चाशत् विमानपथेषु पाकिस्तानविमानानां प्रवेशः ३० एप्रिल् तः २३ मेई पर्यन्तं निषिद्धः।
🎈पाकिस्तानदेशेन विमानसीमा रुद्धा इत्यस्मात् कारणात् जातस्य अतिकर्षस्य व्ययस्य कृते क्षतिपूर्तिपद्धतिः आवश्यकेति एअर् इण्डिया इत्यनेन केन्द्रसर्वकारं प्रति निवेदनं कृतम्।
🎈 राष्ट्रीयशिक्षणप्रशिक्षण योजनायाः अन्तर्गतं विविधसंस्थासु प्रशिक्षणार्थिनां अधिकानामवसरः लब्धः।
🎈लाटिन-अमेरिकादेशेषु अर्जेन्टीना नाम्ने राष्ट्रे महत् भूकम्पः सम्पन्नः। रेक्टर्-मापकयन्त्रे ७.४ तीव्रता अंकितम्।
🎈 राज्यस्य फाइन्-आर्ट्स् महाविद्यालयेषु पाठ्यक्रमाः अकादमिक् क्रियाशीलताः च कालानुसारं परिष्कृताः भविष्यन्ति इति उच्चशिक्षाविभागमन्त्री आर्. बिन्दु उवाच।
🎈राज्ये त्रिषु आवर्तेषु अतीववृष्टेः पूर्वसूचना प्रदत्ता अस्ति।
धन्यवादः
शुभदिनम्
🎈🎈🎈🎈🎈🎈
Leave a Reply